SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [११५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [११५] व्याख्या- तदुभयसुपइडिया तिसु य ॥१॥ तेण परं उवरिमगा आगासंतरपइडिया सके।"त्ति । तथा 'बाहल्ल'त्ति विमानपृथिव्याः २ शतके प्रज्ञप्तिः पिण्डो वाच्यः, स चैवम्-'सोहम्मीसाणेसु णं भंते ! कप्पेसु विमाणपुढवी केवइयं बाहलेणं पण्णत्ता, गोयमा ! सत्ताअभयदेवी उद्देशः८ वीसं जोयणसयाई'इत्यादि, आह च-"सत्तावीस सयाई आइमकप्पेसु पुढविवाहलं । एकिकहाणि सेसे दु दुगे य दुगे या वृत्तिःद देवस्थानं | चउक्के य ॥१॥" अवेयकेषु द्वाविंशतिर्योजनानां शतानि, अनुत्तरेषु वेकविंशतिरिति । 'उच्चत्तमेव'त्ति कल्पविमानोचत्वं सू ११५ ॥१४शावाच्यं, तश्चैवम् –'सोहम्मीसाणेसु णं भंते ! कप्पेसु विमाणा केवइयं उच्चत्तेणं पण्णता, गोयमा! पंचजोयणसयाई इत्यादि, आह च-"पंचसउच्चत्तेणं आइमकप्पेसु हाँति उ विमाणा । एकेकवुद्धि सेसे दु दुगे य दुगे चउके य ॥१॥" | मैवेयकेषु दश योजनशतानि अनुत्तरेषु त्वेकादशेति, 'संठाणं ति विमानसंस्थानं वाच्यं, तचैवम्-"सोहम्मीसाणेसु णं भंते ! कप्पेसु विमाणा किंसंठिया पण्णत्ता ?, गोयमा ! जे आवलियापविठ्ठा ते वट्टा तंसा चउरंसा, जे आवलियाबाहिरा ते नाणासंठिय'त्ति । उक्तार्थस्य शेषमतिदिशन्नाह-जीवाभिगमेत्यादि, स च विमानानां प्रमाणवर्णप्रभागन्धादिप्र-1 तिपादनार्थः ॥ इति द्वितीयशते सप्तमः ॥२-७॥ | अथ देवस्थानाधिकाराचमरचञ्चाभिधानदेवस्थानादिप्रतिपादनायाष्टमोद्देशकः, तस्य चेदं सूत्रम् x॥१४३॥ १-सौधर्मेशानकल्पे सप्तविंशतिशतानि पृथ्वीवाहल्यम् । शेषेवेकैकशतहानिः द्विके द्विके द्विके चतुष्के च ॥ १॥२२००-२१०० वे-1 ४ायकेषु अनुत्तरेषु ।। सौधर्मेशानकरूपे विगानानि पञ्चशतोचानि शेषेवेकैकशतवृद्धिः द्विके द्विके द्विके च चतुष्के च ॥१॥ + दीप अनुक्रम [१३९] 5 अत्र द्वितीय-शतके सप्तम-उद्देशकः समाप्त: अथ द्वितीय-शतके अष्टम-उद्देशक: आरभ्यते ~ 291~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy