________________
आगम
(०५)
"भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३२], मूलं [३७८-३७९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
|९शतके
प्रत सूत्रांक [३७८-३७९]]
दीप
व्याख्या- एते एवं जाणामि नो असयं, असोचा एले एवं जाणामिनो सोचा सतो नेरइया उबवंति नो असओ नेरप्रज्ञप्तिः इया उवववति जाव सतो वेमाणिया चयंति, नो असतो वेमाणिया चयंति, से केणतुणं भंते ! एवं चुदाइ उद्देश:३२ अभयदवा- तं चेव जाच नो असतो वेमाणिया चयंति, गंगेया! केवली णं पुरच्छिमेणं मियंपि जाणइ अनियंपि जाणइ सान्तराद्युया वृत्तिः२
दाहिणेणं एवं जहा सगढदेसए जाव निघुडे नाणे केवलिस्स, से तेणद्वेणं गंगेया ! एवं बुचा तं चेक जाव नो त्पादादि ॥४५॥ असतो वेमाणिया चयंति ॥ सयं भंते ! नेरइया नेरइएमु उबवजन्ति असय नेरइया नेरइएमु उवचळति !,
सू ३७८ 16 गंगेया ! सर्प नेरइया नेरइएसु उबवजंति नो असर्थ नेरइया नेरइएमु उवववति !, से केण?णं भंते । एवं Fiचुचइ जाव उववज्जति , गंगेया ! कम्मोदएणं कम्मगुरुयसाए कम्मभारियत्ताए कम्मगुरुसंभारियत्साए
असुभाणं कम्माणं उदएणं असुभाणं कम्माणं विवागणं असुभाणं कस्माणं फलविवागणं सर्य नेरहपा नेरदिइएसु उववज्जति नो असर्थ नेरइया नेरहएसु उबवजंति, से तेण?णं गंगेया ! जाव उववज्जति ॥ सर्व भंते !
माअसुरकुमारा पुच्छा, गंगेया ! सर्व असुरकुभारा जाव उवववति नो असयं असुरकुमारा जाव उववजंति, 13|से फेणद्वेणं तं चेव जाव उववज्जति , गंगेया ! कम्मोदएणं कस्मोवसमेणं कम्मविगतीए कम्मविसोहीए कम्म-|| दाविसुद्धीए सुभाणं कम्माणं उदएणं सुसाणं कम्माणं विवागणं सुभाणं कम्माणं फलचिवागणं सर्य असुरकुमारा।
असुरकुमारत्ताए जाच उवचजति नो असर्य असुरकुमाराअसुरकुमारत्ताए उववजंति से तेणद्वेणं जाच उयचजति || ठा एवं जाव धणियकुमारा॥ सर्य भंते ! पुदविकाइया पुच्छा, गंगेया। सयं पुढयिकाइया जाव उवयंति को
अनुक्रम
[४५८
-४५९]]
॥४५४||
पार्वापत्य गांगेय-अनगारस्य प्रश्ना:
~913~