SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [५८] दीप अनुक्रम [८०] CUTO 14 ““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः ) शतक [१], वर्ग [-], अंतर् शतक [-] उद्देशक [७], मूलं [ ५८ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः किं देसेणं देतं ववहह ? जहाँ उबवज्रमाणे तहेब उबवमाणेऽवि दंडगो भाणियव्वो ३ । नेरइए णं भंते । नेरइएहिंतो उबवहमाणे किं देसेणं देसं आहारेइ तहेब जाव सब्वेण वा देसं आहारेइ ?, सब्वेण वा सव्वं आ १, एवं जाव वैमाणिए ४ । नेरइ० भंते । नेर० उबवन्ने किं देसेणं देस उबवन्ने, एसोऽवि तहेब जाव सव्वेणं सव्वं उवबन्ने ?, जहा उववज्रमाणे उववहमाणे य चत्तारि दंडगा तहा उबवन्नेणं उब्वणवि चत्तारि दंडगा भाणियव्वा, सब्वेणं सव्वं उचवन्ने सव्वेण वा देसं आहारेह सव्वेण वा सव्वं आहारेह, एएणं अभिलावेणं उववन्नेव उव्वट्टणेवि नेयध्वं ८ || नेरइए णं भंते ! नेरइएस उबवजमाणे किं अद्वेणं अर्द्ध उबवजह १ १ अद्वेणं सव्वं उबवज्जइ १२ सव्वेणं अद्धं उववजह ? ३ सव्वेणं सव्वं ववज्जह० १४, जहा पढमिल्लेणं अट्ठ दंडगा तहा अद्वेणवि अट्ठ दंडगा भाणियव्वा, नवरं जहिं देसेणं देसं उववज्जइ तहिं अद्वेणं अद्धं उववज्जइ इति भाणियब्वं, एयं णाणतं, एते सध्वैवि सोलसदंडगा भाणियव्वा ॥ ( सू० ५८ ) तत्र 'देशेन देश' मिति आत्मदेशेनाभ्यवहार्यद्रव्य देशमित्येवं गमनीयम् । उत्तरम् - सव्वेण वा देसमाहारेह' त्तिः उत्पत्त्यनन्तरसमयेषु सर्वात्मप्रदेशैराहारपुद्गलान् कांश्चिदादत्ते कांश्चिद्विमुञ्चति, तप्ततापि कागततैलग्राहकविमोचकापूपवद्, अत उच्यते- देशमाहारयतीति, 'सव्वेण वा सव्वंति सर्वात्मप्रदेशैरुत्पत्तिसमये आहारपुद्गलानादत्ते एव प्रथ मतः तैलभृततद्यतापिकाप्रथम समय पतितापूपवदित्युच्यते - सर्वमाहारयतीति । उत्पादस्तदाहारेण सह प्राग्दण्डकाभ्यामुक्तः, अथोत्पादप्रतिपक्षत्वाद्वर्त्तमान कालनिर्देश साधर्म्याच्चोद्वर्त्तनादण्डकस्तदाहारदण्डकेन सह ४ । तदनन्तरं च नोद्व For Penal Use Only ~ 175 ~ Canary org
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy