SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ आगम "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [५८] (०५) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [04], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५८ दीप अनुक्रम [८०] व्याख्या- तैनाऽनुत्पन्नस्य स्यादित्युत्पन्नतदाहारदण्डको, उत्पन्नप्रतिपक्षत्वाचोद्त्ततदाहारदण्डकाविति । पुस्तकान्तरे तूरपादतदा-||8| १ शतके प्रज्ञप्तिः हारदण्डकानन्तरमुत्पादे सत्युत्पन्नः स्यादित्युत्पन्नतदाहारदण्डको, ततस्तूत्पादप्रतिपक्षत्वादुद्वर्तनाया- उद्वर्तनातदाहारद- उद्देशः ७ अभयदेवी- ण्डको, उद्धर्तनायां चोद्वृत्तः स्यादित्युदृत्ततदाहारदण्डको, कण्ठ्याश्चैत इति । एवं तावदष्टाभिर्दण्डकैर्देशसर्याभ्यामुत्पा- विग्रहेतरायावृत्तिः । दादि चिन्तितम् , अथाष्टाभिरेवाड़सर्वाभ्यामुत्पादायेव चिन्तयन्नाह-'नेरइएण'मित्यादि 'जहा पढमिल्लेणं ति यथा ? तिःसू ५९ |देशेन, ननु देशस्य चार्धस्य च को विशेषः ?, उच्यते, देशस्त्रिभागादिरनेकधा, अर्द्धं त्वेकधैवेति ॥ उत्पत्तिरुद्धर्तना च प्रायो गतिपूर्विका भवतीति गतिसूत्राणि जीवे णं भंते ! किं विग्गहगतिसमावन्नए अविग्गहगतिसमावन्नए ?, गोयमा! सिय विग्गहगइसमावन्नए: | सिय अविग्गहगतिसमावन्नगे, एवं जाव वेमाणिए । जीवाणं भंते ! किं विग्गहगइसमावन्नया अविग्गहगहसमावन्नगा, गोपमा ! विग्गहगइसमावन्नगावि अविग्गहगइसमावनगावि । नेरइया णं भंते ! कि विग्ग-12 हगतिसमावन्नया अविग्गहगतिसमावन्नगा. गोयमा ! सब्वेवि ताव होजा अविग्गहगतिसमावन्नगा१|| | अहवा अविग्रहगतिसमावन्नगा य विग्गहगतिसमावन्ने य२ अहवा अबिग्गहगतिसमावनगा य विग्गहगहसमावनगा य ३॥ एवं जीवेगिदियवजो तियभंगो ॥ (सू०५९) 'विग्गहगइसमावन्नए'त्ति विग्रहो-वक्रं तत्प्रधाना गतिविग्रहगतिः, तत्र यदा वक्रेण गच्छति तदा विग्रहगतिसमापन्न उच्यते, अविप्रहगतिसमापन्नस्तु ऋजुगतिकः स्थितो वा, विग्रहगतिनिषेधमात्राश्रयणात्, यदि चाविग्रहगतिसमापन्न SARERatinind ~ 176~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy