________________
आगम
(०५)
"भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [५७७-५७९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [५७७५७९]
च पश्यत्यात्मानमवारूढमिति, 'अवत्तदसणे ति अव्यक्त-अस्पष्टं दर्शन-अनुभवः स्वमार्थस्य यत्रासावव्यक्तदर्शनः ॥ | स्वमाधिकारादेवेदमभिधातुमाह-'मुत्ते ण'मित्यादि, 'सुत्तजागरे'त्ति नातिमुप्तो नातिजाग्रदित्यर्थः, इह सुप्तो जागरश्च
द्रव्यभावाभ्यां स्यात्तत्र द्रव्यतो निद्रापेक्षया भावतश्च विरत्यपेक्षया, तत्र च स्वमव्यतिकरो निद्रापेक्ष उक्तः, अथ विरत्य|पेक्षया जीवादीनां पञ्चविंशतेः पदानां सुप्तत्वजागरत्वे प्ररूपयन्नाह-'जीवा ण'मित्यादि, तत्र 'सुत्त'त्ति सर्वविरतिरूप-18 नैश्चयिकप्रबोधभावात् 'जागर'त्ति सर्वविरतिरूपप्रवरजागरणसद्भावात् 'सुत्तजागर'त्ति अविरतिरूपसुप्तप्रबुद्धतासद्भावादिति ।। पूर्व स्वप्नद्रष्टार उक्ताः, अथ स्वमस्यैव तथ्यातथ्यविभागदर्शनार्थं तानेवाह-संबुडे ण'मित्यादि, 'संवृतः | निरुद्धाश्रवद्वारः सर्वविरत इत्यर्थः, अस्य च जागरस्य च शब्दकृत एव विशेषः, द्वयोरपि सर्वविरताभिधायकत्वात् किन्तु ४ | जागरः सर्वविरतियुक्तो बोधापेक्षयोच्यते संवृतस्तु तथाविधबोधोपेतसर्वधिरत्यपेक्षयेति, 'संबुडे णं सुविण पासइ अहा-1 तर्च पासहत्ति सत्यमित्यर्थः, संवृतह विशिष्टतरसंवृतत्वयुक्तो ग्राह्यः स च प्रायः क्षीणमलत्वात् देवताऽनुग्रहयुक्तत्वाञ्च
सत्यं स्वमं पश्यतीति ॥ अनन्तरं संवृतादिः स्वमं पश्यतीत्युक्तमथ संवृतत्वायेव जीवादिषु दर्शयन्नाह-'जीवा गमिI. त्यादि ॥ स्वमाधिकारादेवेदमाह-कह णमित्यादि, 'यायालीसं सुविण'त्ति विशिष्टफलसूचकस्वप्नापेक्षया द्विचत्वारिं| शदन्यथाऽसयेयास्ते संभवन्तीति, 'महासुविण'त्ति महत्तमफलसूचकाः 'बावत्सरि'त्ति एतेषामेव मीलनात् । 'अंतिमराइयंसित्ति रात्रेरन्तिमे भागे 'घोररूवदित्तधर ति घोरं यद्रूपं दीप्तं च दृप्तं वा तद्धारयति यः स तथा तं 'तालपिसार्य'ति तालो-वृक्षविशेषः स च स्वभावाद्दीपों भवति ततश्च ताल इव पिशाचस्तालपिशाचस्तम् , एषां च पिशाचाद्य
ASSOCIENCE
दीप
अनुक्रम [६७७-६७९]
| स्वप्न-दर्शन, स्वप्नद्रष्टा, स्वप्नस्य प्रकारा:, भगवता द्रष्टा दश-स्वप्ना: एवं तस्य फलं
~1425~