SearchBrowseAboutContactDonate
Page Preview
Page 1321
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१४], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [५३८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: 'केवली'त्यादि, इह केवलिशब्देन भवस्थकेवली गृह्यते उत्तरत्र सिद्धग्रहणादिति, 'आहोहियंति प्रतिनियतक्षेत्रावविज्ञानं 'परमाहोहिय'ति परमावधिक 'भासेज वत्ति भाषेतापृष्ट एव 'वागरेजत्ति प्रष्टः सन् व्याकुर्यादिति 'ठाणं'ति स्थान निषदनस्थानं त्वग्वनस्थानं चेति 'सेज्जति शय्यां-वसतिं 'निसीहियं ति अल्पतरकालिकां वसतिं 'चेएटिजत्ति कुर्यादिति ॥ चतुर्दशशते दशमः ।। १४-१० ।। समाप्तं च वृत्तितश्चतुर्दशं शतम् ॥१४॥ प्रत सूत्रांक [५३८] चतुर्दशस्येह शतस्य वृत्तिर्येषां प्रभावेण कृता मयैपा । जयन्तु ते पूज्यजना जनानां, कल्याणसंसिद्धिपरस्वभावाः ॥१॥ दीप ॥ इति चन्द्रकुलनभोमृगाङ्कश्रीमदभयदेवमूरिचरविरचितविवरणयुतं चतुर्दशं शतं समाप्तम् ॥ अनुक्रम [६३६] अत्र चतुर्दशमे शतके दशम-उद्देशक: परिसमाप्त: तत् परिसमाप्ते चतुर्दशमं शतकं अपि समाप्तं ~ 1320~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy