SearchBrowseAboutContactDonate
Page Preview
Page 1700
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [ ७१४] दीप अनुक्रम [८५९] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [२४], वर्ग [-], अंतर् शतक [-] उद्देशक [२३], मूलं [ ७१४] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः जाव संवेहोत्ति, जइ संखेज्जवासाज्यसन्निमणुस्से० संखेज्जवासाख्याणं जहेब असुरकुमारेसु उववज्जमाणाणं तहेब नव गमगा भाणियचा, नवरं जोतिसियठिति संवेहं च जाणेज्जा, सेसं तं चैव निरवसेसं । सेवं भंते १२ ति ॥ (सूत्रं ७१४ ) ।। २४-२३ ॥ 'जहने दो अट्टभागपलिओ माई' ति द्वौ पल्योपमाष्टभागावित्यर्थः तत्रैको सङ्ख्यातायुष्कसम्बन्धी द्वितीयस्तु तारकज्योतिष्कसम्बन्धीति, 'उक्कोसेणं चत्तारि पलिओ माई वाससय सहस्समम्भहियाई ति त्रीण्यसङ्ख्यातायुःसत्कानि एकं च सातिरेकं चन्द्रविमानज्योतिष्कसत्कमिति, तृतीयगमे 'ठिई जहनेणं पलिओवमं वाससय सहस्समभहियंति यद्यप्यसातवर्षायुषां सातिरेका पूर्वकोटी जघन्यतः स्थितिर्भवति तथाऽपीह पल्योपमं वर्षलक्षाभ्यधिकमुकं, एतत्प्रमाणायुष्केषु ज्योतिष्केषूत्पत्स्यमानत्वाद्, यतोऽसङ्ख्यातवर्षायुः स्वायुषो वृहतरायुष्केषु देवेषु नोत्पद्यते, एतच्च प्रागुपदर्शितमेव, चतुर्थे गमे जघन्य कालस्थितिकोऽसङ्ख्यातवर्षायुरौधिकेषु ज्योतिष्केषूत्पन्नः, तत्र चासयातायुषो यद्यपि पत्योपमाष्टभागाद्धीनतरमपि जघन्यत आयुष्कं भवति तथाऽपि ज्योतिषां ततो हीनतरं नास्ति, स्वायुस्तुल्यायुर्वन्धकाञ्चोत्कर्षतोऽसङ्ख्यातवर्षायुष इतीह जघन्यस्थितिकास्ते पत्योपमाष्टभागायुषो भवन्ति, ते च विमलवाहनादिकुल कर कालात्पूर्वतरकालभुवो हस्त्यादयः औधिकज्योतिष्का अप्येवंविधा एव तदुत्पत्तिस्थानं भवन्तीति 'जहनेणं अट्ठभाग पलि ओवमट्टिईएस' | इत्याद्युक्तम्, 'ओगाहणा जहस्रेणं धणुहपुहुतं' ति यदुक्तं तत्पस्योपमाष्टभागमानायुषो विमलवाहनादिकुलकरकालात्पूर्वतरकालभाविनो हस्त्यादिव्यतिरिक्तक्षुद्रकायचतुष्पदानपेक्ष्यावगन्तव्यं, 'उक्कोसेणं सातिरेगाई अट्ठारसधणुसयाई 'ति Education International For Penal Use Only ~ 1699~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy