________________
आगम
(०५)
"भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [१४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
5
प्रत सूत्रांक [५३-५४]
गाथा:
व्याख्या- यता दृश्यति । 'से जहानामए केईत्ति, स 'यथानामकः' यत्प्रकारनामा, देवदत्तादिनामेत्यर्थः, अथवा 'से' इति स शतके प्रज्ञप्तिः
'यथा' इति दृष्टान्तार्थः 'नाम' इति संभावनायाम् 'ए' इति वाक्यालङ्कारे, 'वधि ति 'बस्ति' दृति 'आडोवेइ'त्ति आटो-18|| उद्देश अभयदेवी
पयेत् वायुना पूरयेत्, 'उपि सियं बंधईत्ति उपरि सितं 'पिन् बन्धने' इति वचनात् प्रत्ययस्य च भावार्थत्वात् । अष्टधा या वृत्तिः कर्मार्थत्वाद्वा बन्ध-प्रन्थिमित्यर्थः 'बनाति' करोतीत्यर्थः, अथवा 'उपिसि'त्ति उपरि 'त'मिति वस्ति 'से आउयाए'त्ति, लोक
स्थितिः ॥८२॥
| सोऽप्कायस्तस्य वायुकायस्य 'उम्पिति उपरि, उपरिभावश्च व्यवहारतोऽपि स्यादित्यत आह-उपरितले सर्वोपरीत्यर्थः, | यथा वायुराधारो जलस्य दृष्ट एवमाधाराधेयभावो भवति आकाशधनवातादीनामिति भावः, आधाराधेयभावश्च प्रागेव
सू५४ | सर्वपदेषु व्यञ्जित इति । 'अस्थाहमतारमपोरुसियंसित्ति, अस्तापम्-अविद्यमानस्ताघम्-अगाधमित्यर्थः, अस्ताधो वा निरस्ताधस्तलमिवेत्यधेः, अत एवातारं-तरीतुमशक्यं, पाठान्तरेणापार-पारवर्जितं पुरुषःप्रमाणमस्येति पौरुषेयं तत्पति
पेधादपौरुषेयं ततः कर्मधारयोऽतस्तत्र, मकारश्चेहालाक्षणिक, एवं वा' इत्यत्र वाशब्दो दृष्टान्तान्तरतासूचनार्थः ॥ लोकलास्थित्यधिकारादेवेदमाह-'अस्थि णमित्यादि, अन्ये त्वाह:-अजीवा जीवपइडिया' इत्यादेः पदचतुष्टयस्य भावनार्थमिदमाह| अस्थि णं भंते ! जीवा य पोग्गलाय अन्नमन्नबद्धा अन्नमन्नपदा अन्नमनमोगाढा अन्नमन्नसिणेहपडियद्धा अन्न-18
मनघडताए चिट्ठति !, हता!अस्थि । से केणटेणं भंते !जाव चिट्ठति ?, गोयमा ! से जहानामए-हरदे सिया ला पुण्णे पुण्णप्पमाणे वोलहमाणे वोसट्टमाणे समभरघडताए चिट्ठा, अहे णं केह पुरिसे तंसि हरदसि एर्ग महं
नावं सपासवं सयण्टुिं ओगाहेज्जा, से नूर्ण गोयमा ! सा णावा तेहिं आसवदारेहिं आपूरमाणी २ पुण्णा
SEBEEX
दीप
अनुक्रम [७२-७६]
॥८२॥
REarana
| रोहक-अनगार कृत् विविध प्रश्न: एवं भगवत: उत्तराणि
~170~