SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-1, अंतर्-शतक [-], उद्देशक [२], मूलं [२७१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२७१] क्खायमिति बदमाणस्स एवं अभिसमन्नागपं भवइ-इमे जीवा इमे अजीचा इमे तसा इमे थावरा, तस्सणं सबपाणेहिं जाव सबसत्तेहिं पचक्खायमिति बदमाणस्स सुपञ्चक्खायं भवति नो दुपचक्खायं भवति, एवं & खलु से सुपच्चक्खाई सघपाणेहिं जाव सबसत्तेहिं पथक्खायमिति चयमाणे सचं भासं भासह नो मोसं भासं भासइ, एवं खलु से सञ्चवादी सबपाणेहिं जाव सव्वसत्तेहिं तिविहं तिविहेणं संजयविरयपडिहयपच्चक्खा | यपावकम्मे अकिरिए संवुडे एगंतपंडिएयावि भवति, से तेण?णं गोयमा ! एवं बुच्चइ जाव सिय दुपच्चक्खायं भवति ॥ (सूत्र २७१) 'से भूण' मित्यादि, 'सिय सुपचक्खायं सिय दुपञ्चक्खाय'इति प्रतिपाद्य यत्प्रथमं दुष्प्रत्याख्यानत्ववर्णनं कृतं तद्यथासचन्यायत्यागेन यथाऽऽसन्नतान्यायमङ्गीकृत्येति द्रष्टव्यं, 'नो एवं अभिसमन्नागयं भवति'त्ति 'नो' नैव 'एवम्' इति वक्ष्यमाणप्रकारमभिसमन्वागतं-अवगतं स्यात्, 'नो सुपञ्चक्खायं भवति'त्ति ज्ञानाभावेन यथावदपरिपालनात् सुप्रत्याख्यानत्वाभावः, 'सवपाणेहिंति सर्वप्राणेषु ४'तिविह'ति त्रिविधं कृतकारितानुमतिभेदभिन्नं योगमाश्रित्य 'तिविहेणं'ति त्रिविधेन मनोवाकायलक्षणेन करणेन 'असंजयविरयपडिहयपचक्खायपावकम्मे त्ति संयतो-चधादिदापरिहारे प्रयतः विरतो-वधादेनिवृत्तः प्रतिहतानि-अतीतकालसम्बन्धीनि निन्दातः प्रत्याख्यातानि चानागतप्रत्याख्या नेन पापानि कर्माणि येन स तथा, ततः संयतादिपदानां कर्मधारयस्ततस्तनिषेधाद् असंयतविरतप्रतिहतप्रत्याख्यातपाभापकर्मा, अत एव 'सकिरिए'त्ति कायिक्यादिक्रियायुक्तः सकर्मबन्धनो वाऽत एव 'असंवुडे'त्ति असंवृताश्रवद्वारः,अत दीप अनुक्रम [३३९] %8 4 ~594~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy