SearchBrowseAboutContactDonate
Page Preview
Page 594
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [२७०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२७०] व्याख्या प्रज्ञप्तिः अभयदेवीयावृत्तिः ॥२९ ॥ सर्पकल्पेन आत्मना करणभूतेनाहारमुक्तविशेषणम् 'आहारयति' शरीरकोष्ठ के प्रक्षिपति, यथा किल बिले सर्प आ- शतके त्मानं प्रवेशयति पानसंस्पृशन एवं साधुर्वदनकन्दरपाङनसंस्पृशन्नाहारेण तदसञ्चारणतो जठरविले आहारं प्रवेशय- उद्देशः १ तीति, एसणं'ति 'एषः अनन्तरोकविशेषण आहारः शस्त्रातीतादिविशेषणस्य पानभोजनस्य अर्थः-अभिधेयः प्रज्ञप्त इति ॥ सुप्रत्याख्या ॥ सप्तमशते प्रथमोद्देशकः ।।७-१॥ ४ नं जीवादि ज्ञानेसू२७१ प्रथमोद्देशके प्रत्याख्यानिनो वक्तव्यतोक्ता द्वितीये तु प्रत्याख्यानं निरूपयन्नाह-- से नूर्ण भंते ! सबपाणेहिं सबहिं सब्वजीवहिं सव्वसत्तेहिं पचक्खायमिति बद्माणस्स सुपञ्च-16 क्खायं भवति दुपञ्चक्खायं भवति ?, गोयमा ! सबपाणेहिं जाव सब्वसत्तेहिं पञ्चक्खायमिति वदमा णस्स सिय सुपचक्खायं भवति सिय दुपच्चक्खायं भवति, से केणढणं भंते ! एवं वुचइ सम्बपाणेहिं ||जाव सिय दुपचक्खायं भवति, गोयमा | जस्स णं सव्वपाणेहिं जाव सब्वसत्तेहिं पचक्खायमिति बदमा णस्स णो एवं अभिसमन्नागयं भवति इमे जीवा इमे अजीवा इमे तसा इमे थावरा तस्स णं सव्वपाणेहिं जाव सब्वसत्तेहिं पञ्चक्खायमिति वदमाणस्स नो सुपचक्खायं भवति दुपचक्खायं भवति, एवं खल्लु से दु-15 ॥२९४॥ पञ्चक्खाई सब्वपाणेहिं जाव सबसत्तेहिं पच्चक्खायंमिति वदमाणो नो सचं भासं भासह मोसं भासं भास-I8 इ, एवं खलु से मुसाबाई सव्वपाणेहिं जाव सव्वसत्तेहिं निविहं तिविहेणं असंजयविरयपडिहयपच्चक्खायपाचकम्मे सकिरिए असंखुडे एगंतवंडे एगंतवाले यावि भवति, जस्स णं सवपाणेहि जाच सब्वसत्तेहिं पच ROCESSAROSAGROG दीप अनुक्रम [३३८] SAREauratonintamational FarPurwanaBNamunoonm HIRaitaram.org अत्र सप्तम-शतके प्रथम-उद्देशकः समाप्त: अथ सप्तम-शतके द्वितीय-उद्देशक: आरम्भ: ~593~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy