________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [3], मूलं [७२६] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [७२६]
दीप
व्याख्या- 15 वाद् विचित्रत्वाद्वा सूत्रगसेरिति, 'घणवढे'त्ति सर्वतः समं घनवृत्तं मोदकवत् ‘पयरबट्टे'त्ति बाहल्यतो हीनं तदेव प्रतरवृत्तं ! २५ शतके प्रज्ञप्तिः मण्डकवत् , 'ओयपएसिए'त्ति विषमसयप्रदेशनिष्पन्नं 'जुम्मपएसिए'त्ति समसञ्जयप्रदेशनिष्पन्नं, 'तत्थ पंजे से ओय
उद्देशः ३ अभयदेवी- पएसिए पयरबट्टे से जहन्नेणं पंचपएसिए' इत्यादि, इत्थं पश्चप्रदेशावगाद पश्चाणुकात्मकमित्यर्थः, उत्कर्षणानन्तप्रदे-IN वृत्तादीनां या वृत्तिः२/G
| शिकमसलयेयप्रदेशावगाडं लोकस्याप्यसोयप्रदेशात्मकत्वात् , 'जे से जुम्मपएसिए से जहनेणं बारसपएसिए' इति,8/ प्रेदशावगा एतस्य स्थापना- 'जे से ओयपएसिए घणचट्टे से जहन्नेणं सत्तपएसिए सत्तपएसोगा'त्ति, पतस्य स्थापना-8
होसू ७२६ ॥८६॥
अस्य मध्यपरमाणोरुपर्येकः स्थापितोऽधश्चैक इत्येवं सप्तप्रदेशिकं धनवृत्तं भवतीति, 'जे से जुम्मपएसिए से जहन्नेणं यत्तीसइपएसिए' इत्यादि, एतस्य स्थापना-ॐ अस्य चोपरीदश एव प्रतरः स्थाप्यस्ततः सर्वे चतुर्विंशतिस्ततः प्रतरदयस्य मध्याणूनां चतुर्णामुपर्यन्ये चत्वारोऽधश्चेत्येवं द्वात्रिंशदिति ॥ त्र्यनसूत्रे-जे से ओयपएसिए से जहनेणं तिपए|सिए'त्ति, अस्य स्थापना- जे से जुम्मपएसिए से जहन्नेणं छप्पएसिए'त्ति अस्य स्थापना- 'जे से ओयपए-12 सिए से जहन्नेणं पणतीसपएसिए'त्ति, अस्य स्थापना- १ अस्य पञ्चदशप्रदेशिकस्य प्रतरस्योपरि दशप-18 देशिक: एतस्याप्युपरि पदप्रदेशिकः एतस्याप्युपरि त्रिप्रदेशिकः प्रतरः एतस्याप्युपर्येकः प्रदेशो दीयते इत्येवं पञ्चत्रिंशत्प्रदेशा|8| इति । 'जे से जुम्मपएसिए से जहन्नेणं चउप्पएसिए' इति, अस्य स्थापना-अत्रैकस्योपरि प्रदेशो दीयत इत्येवं है।
॥८६॥ ठाचत्वार इति ॥ चतुरस्रसूत्रे-जे से ओयपएसिए से जहन्नेणं नवपएसिए'त्ति एवं 'जे से जुम्मपएसिए से जह-1||
नेणं चउप्पएसिए'त्ति, एवं 'जे से ओयपएसिए से जहन्नेणं सत्तावीसपएसिए' ति, एवमेतस्य नवप्रदेशिक-18
अनुक्रम [८७२]
~1726~