SearchBrowseAboutContactDonate
Page Preview
Page 1728
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [3], मूलं [७२६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७२६] प्रतरस्योपर्यन्यदपि प्रतरद्वयं स्थाप्यत इत्येवं सप्तविंशतिप्रदेशिकं चतुरस्रं भवतीति, 'जे से जुम्मपएसिए से जहणं | अट्टपएसिए' त्येवं ॐ अस्योपर्यन्यश्चतुष्पदेशिकमतरो दीयत इत्येवमष्टप्रदेशिकं स्यादिति ।। आयतसूत्रे-सेहिआयए' ति श्रेण्यायत-प्रदेशश्रेणीरूपं 'प्रतरायतं कृतविष्कम्भश्रेणीद्वयादिरूपं 'घनायतं' बाहल्यविष्कम्भोपेतमनेकवेणीरूपं,15 है। तत्र श्रेण्यायतमोज प्रदेशिक जघन्यं त्रिप्रदेशिक, तच्चैवं- ०१ तदेव युग्मप्रदेशिकं द्विपदेशिकं तचैवं- 'जे से ओयपएसिए से जहन्नेणं पन्नरसपएसिए'त्ति एवं- तदेव युग्मप्रदेशिक जघन्यं षट्प्रदेशिकं तच्चैव-एवं घनायतमोजःप्रदेशिकं जघन्य पञ्चचत्वारिंशत्प्रदेशिकं तच्चैवम्- अस्योपर्यन्यत् प्रतरद्वयं स्थाप्यत इत्येवं पश्चचत्वा-2 रिंशत्प्रदेशिकं जघन्यमोजःप्रदेशिकं धनायतं भवति, तदेव युग्मप्रदेशिकं द्वादशप्रदेशिक, तच्चैवम्- 888. पतस्य षड्प्रदेशिकस्योपरि षट्प्रदेशिक एवान्यः प्रतरः स्थाप्यते ततो द्वादशप्रदेशिकं भवतीति । 'परिमंडले ण मित्यादि, इह ओजो| युग्मभेदौ न स्तः, युग्मरूपत्वेनैकरूपत्वात्परिमण्डलस्येति, तत्र प्रतरपरिमण्डलं जघन्यतो विंशतिप्रदेशिकं भवति, तदेवं | स्थापना- एतस्यैवोपरि विंशतिप्रदेशिकेऽन्यस्मिन् प्रतरे दत्ते चत्वारिंशत्प्रदेशिकं धनपरिमण्डलं भवतीति ।। अनन्तरं परिमण्डल .... प्ररूपितम् , अथ परिमण्डलमेवादी कृत्वा संस्थानानि प्रकारान्तरेण प्ररूपयन्नाह परिमंडले णं भंते ! संठाणे दचढ्याए किं कडजुम्मे तेओए दावरजुम्मे कलियोए ?, गोयमा ! नो कडजुम्मे जो तेयोए णो दावरजुम्मे कलियोए, बट्टे णं भंते ! संठाणे बयाए एवं चेव एवं जाव आयते ॥ परिमंडला | भंते ! संठाणा चट्टयाए किं कडजुम्मा तेयोया दावरजुम्मा कलियोगा पुच्छा, गोयमा ! ओघादेसेणं दीप अनुक्रम [८७२] ~ 1727~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy