SearchBrowseAboutContactDonate
Page Preview
Page 1900
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३०], वर्ग -], अंतर्-शतक [-], उद्देशक [२-११], मूलं [८२६-८२८] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: 5 प्रत सूत्रांक [८२६-८२८] तहेव निरवसेसं भाणियई तहेव तियदंडगसंगहिओ। सेवं भंते!२ जाव विहरइ ।। (सूत्रम् ८२७) ॥३०॥३॥ एवं द एएणं कमेणं जचव बंधिसए उद्देसगाणं परिवाही सच्चेव इहपि जाच अचरिमो उद्देसो. नवरं अर्णतरा चत्तारिवि | एकगमगा, परंपरा चत्तारिवि एकगमएणं, एवं चरिमावि, अचरिमावि एवं चेव नवरं अलेस्सो केवली अजोगी। न भन्नइ, सेसं तहेव । सेवं भंते! २ ति। एए एकारसवि उद्देसगा (सूत्रं ८२८) समवसरणसयं सम्मत्तं ॥३०॥ एवं द्वितीयादय एकादशान्ता उद्देशका व्याख्येयाः, नवरं द्वितीयोद्देशके 'इमं से लकखणं' ति 'से' भव्यत्वस्येदं लक्षणं-क्रियावादी शुक्लपाक्षिकः सम्यग्मिथ्यादृष्टिश्च भव्य एव भवति नामव्यः, शेषास्तु भव्या अभव्याश्चेति, अलेश्यसम्यग्दृष्टिज्ञान्यवेदाकपाययोगिनां भव्यत्वं प्रसिद्धमेवेति नोक्तमिति । तृतीयोदेशके तु 'तियदंडगसंगहिओ'त्ति, इह | दण्डकत्रयं नैरयिकादिपदेषु-क्रियावाद्यादिग्ररूपणादण्डकः १ आयुर्वन्धदण्डको २ भव्याभव्यदण्डक ३श्चेत्येवमिति । एकादशोदेशके तु 'अलेस्सो केवली अजोगी य न भण्णति'त्ति, अचरमाणामलेश्यत्वादीनामसम्भवादिति ॥ त्रिंशत्तमशतं वृत्तितः परिसमाप्तम् ॥ ३०॥ यद्वाइमहामन्दरमन्थनेन, शास्त्रार्णवादुच्छलिताम्यतुच्छम् । भावार्थरलानि ममापि दृष्टी, यातानि ते वृत्तिकृतो जयन्ति ॥१॥ त्रिंशत्तमशते चत्वारि समवसरणान्युक्तानीति चतुष्टयसाधाच्चतुर्युग्मवक्तव्यतानुगतमष्टाविंशत्युद्देशकयुक्तमेकत्रिंशं | दशतं व्याख्यायते, तस्य चेदमादिसूत्रम् MOREOGRECENERACCAX %AA%- 3 दीप अनुक्रम [१०००-१००२] 5 SAREauratoninternational अत्र त्रिंशत्तमे शतके २-११ उद्देशका: परिसमाप्ता: तत् समाप्ते त्रिंशत्तमं शतकं अपि परिसमाप्तं अथ एकत्रिंशत्तं शतकं आरभ्यते ~ 1899~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy