________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [१६७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
शक्रलोक
प्रत सूत्रांक [१६७]
दीप अनुक्रम [१९९]
व्याख्या- तन्निवासी नागराजः कर्कोटकः, 'कद्दमए'त्ति आग्नेय्यां तथैव विद्युत्प्रभपर्वतस्तत्र कर्दमको नाम नागराजः 'अंजणे'त्ति || २ शतके प्रज्ञप्तिः ॥ वेलम्बाभिधानवायुकुमारराजस्य लोकपालोऽञ्जनाभिधानः 'संखवालए'त्ति धरणाभिधाननागराजस्य लोकपालः शलपा-द अभयदेवी- लको नाम, शेषास्तु पुण्ड्रादयोऽप्रतीता इति ।। या वृत्तिः
दीपालौवरुण | कहिणं भंते ! सकस्स देविंदस्स देवरन्नो वेसमणस्स महारन्नो वग्गूणामं महाविमाणे पण्णते, गोयमा श्रमणी ॥१९॥ तस्स णं सोहम्मवडिंसयस्स महाविमाणस्स उत्तरेणं जहा सोमस्स विमाणरायहाणिवत्तम्बया तहा नेयब्वासू १६७
जाव पासायवर्डिसया । सकस्स णं देविंदस्स देवरन्नो वेसमणस्स महारन्नो इमे देवा आणाउबवापवयणनि- १६८ देसे चिटुंति, तंजहा-बेसमणकाइयाति वा समणदेवकाइयाति वा सुवन्नकुमारा सुवनकुमारीओ दीवकुमारा| दीवकुमारीओ दिसाकुमारा दिसाकुमारीओ बाणमंतरा वाणमंतरीओ जे यावन्ने तहप्पगारा सब्वे ते तन्भ-|| |त्तिया जाव चिट्ठति ॥ जंबूदीवे २ मंदरस्स पव्वयस्स दाहिणणं जाई इमाई समुप्पज्जति, तंजहा-अयागराइ वा तउयागराइ वा तंवयागराइ वा एवं सीसागराइ वा हिरन सुवन्न रयण वपरागराइ वा वसुहाराति | वा हिरन्नवासाति वा सुचन्नवासाति वा रयण बहर आभरण पत्त० पुप्फ० फल०षीय मल्ल वपण चुन्न गंध० वत्थवासाह वा हिरनबुट्ठीइ वा सु०र०व० आ०प० पु०फ०बी०व० चुन्न गंधवुट्ठी वत्थबुट्ठीति वा भायणवुट्ठीति वा खीरखुट्टीति वा सुयालाति वा दुकालाति वा अप्पग्धाति वा महग्धाति वा सुभिक्खाति वा दुभिक्वाति वा कयविकयाति वा सन्निहियाति वा संनिचयाति वा निहीति वा णिहाणाति वा चिरपोराणाई पहीण-||
वेसमण-लोकपालस्य वर्णनं
~ 403~