________________
आगम
(०५)
प्रत
सूत्रांक
[१६८ ]
दीप
अनुक्रम [२००]
“भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:)
शतक [३], वर्ग [-] अंतर् शतक [-] उद्देशक [७], मूलं [१६८] मुनि दीपरत्नसागरेण संकलित
| सामियाति वा पहीणसेज्याति वा [पहीणमग्गाणि वा] पहीणगोत्तागाराइ वा उच्छिन्नसामियाति वा उच्छि नसे याति वा उच्छिन्नगोत्तागाराति वा सिंघाडगतिगचउकचच्चर चउम्मुहमहापहपहेसु नगरनिद्धमणेसु वा |सुस । णगिरिकंदरसं तिसेलोवट्ठाणभवणमिहेसु संनिक्खित्ताई चिट्ठेति एताई सकस्स देविंदस्स देवरन्नो वेसम| जस्स महारत्नो (ण) अण्णायाई अदिट्ठाई असुयाई अविन्नायाई तेसिं वा वेसमणकाइयाणं देवाणं, सक्कस्स देविंदस्स देवरन्नो वेसमणस्स महारत्नो इमे देवा अहावच्चाभिन्नाया होत्था, तंजहा-पुन्नभद्दे माणिभद्दे सालि भद्दे सुमणभदे चक्के रक्खे पुनरक्खे सव्वाणे [पव्वाणे] सव्वजसे सव्वकामे समिद्धे अमोहे असंगे, सकस्स णंदेविंदस्स देवरन्नो वेसमणस्स महारन्नो दो पलिओवमाणि ठिती पण्णत्ता, अहावच्चाभिष्णायाणं देवाणं एवं पलिओवमं ठिती पण्णता, एमहिद्दीए जाव वेसमणे महाराया। सेवं भंते २॥ (सूत्रं १६८) । तृतीयशतके सप्तमोद्देशकः समाप्तः ॥ ३-७ ॥ 'सुहारा व 'त्ति तीर्थकर जन्मादिय्वाकाशाद्रव्यवृष्टिः 'हिरण्णवास' त्ति हिरण्यं-रूप्यं घटितसुवर्णमित्यम्ये, वर्षोsल्पतरो दृष्टिस्तु महतीति वर्षवृष्टयोर्भेदः, माल्यं तु ग्रथितपुष्पाणि वर्णः - चन्दनं चूर्णोगन्धद्रव्यसम्बन्धी गन्धाः - कोष्ठपुटपाकाः 'सुभिक्खाइ व'त्ति सुकाले दुष्काले वा भिक्षुकाणां भिक्षासमृद्धयः दुर्भिक्षास्तूत विपरीताः 'संनिहि'(याइ) त्ति घृतगुडादिस्थापनानि 'संनिचय (बाइ)'त्ति धान्यसञ्चयाः 'निहीइ व'त्ति लक्षादिप्रमाणद्रव्यस्थापनानि 'निहाणाई व 'त्ति भूमिगतसहस्रादिसङ्ख्यद्रव्यस्य सञ्चयाः, किंविधानिः इत्याह- 'चिरपोराणाई' ति चिरप्रतिष्ठितत्वेन पुराणानि चिरपुराणानि अत एव 'पहीणसामियाई' ति स्वल्पीभूतस्वामिकानि 'पहीणसेउयाई' ति प्रहीणाः - अल्पीभूताः सेक्तारः सेचकः- धन
Education International
आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः
वेसमण लोकपालस्य वर्णनं
For Penal Use On
~ 404~