SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [१६८ ] दीप अनुक्रम [२००] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [३], वर्ग [-], अंतर् शतक [-], उद्देशक [७], मूलं [ १६८ ] मुनि दीपरत्नसागरेण संकलित व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १ ||२००॥ उद्देशः ७ प्रक्षेप्तारो येषां तानि तथा, प्रहीणमार्गाणि वा, 'पहीणगोत्तागाराई'ति प्रहीणं विरलीभूतमानुषं गोत्रागारं तत्स्वामि३ शतके गोत्रगृहं येषां तानि तथा, 'उच्छिन्नसामियाई' ति निःसत्ता की भूतप्रभूणि 'नगरनिङमणेसु'त्ति 'नगरनिर्द्धमनेषु' नगरजलनिर्गमनेषु 'सुसाणगिरिकन्दरसंति सेलोवद्वाणभवण गिहेसुति गृहशब्दस्य प्रत्येकं सम्बन्धात् श्मशानगृहं पितृ-शक्रलोकधनगृहं गिरिगृहं पर्वतोपरिगृहं कन्दरगृह- गुहा शान्तिगृहं - शान्तिकर्मस्थानं शैलगृहं पर्वतमुत्कीर्य यत्कृतं उपस्थानगृहंआस्थानमण्डपो भवनगृह-कुटुम्बिवसनगृहमिति ॥ तृतीयशते सप्तमः ॥ ३-७ ॥ आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः रायगिहे नगरे जाव पज्जुवासमाणे एवं वदासी- असुरकुमाराणं भंते! देवाणं कति देवा आहेवचं जाव विहरंति ?, गोयमा ! दस देवा आहेबचं जाव विहरंति, तंजहा चमरे अमुरिंदे असुरराया सोमे जमे वरुणे वेसमणे वली वइरोयणिंदे वइरोयणराया सोमे जमे वरुणे बेसमणे । नागकुमाराणं भंते ! पुच्छा, गोयमा ! दस देवा आहेबचं जाव विहरति, तंजहा-धरणे नागकुमारिंदे नागकुमारराया कालवाले कोलवाले सेलवाले संखवाले भूयाणंदे नागकुमारिंदे नागकुमारराया कालवाले कोलवाले संखवाले सेलवाले, जहा नागकुमारिंदाणं एयाएं वत्तध्वयाए णेपव्वं एवं इमाणं नेयध्वं सुवन्नकुमाराणं वेणुदाली चित्ते विश्विले चिन्तपक्ले विचित्तपत्रस्वे विज्जुकुमाराणं हरिकंत हरिस्सह पभ १ सुष्पन २ पभत ३ सुप्पभकत ४, अग्गिकुमाराणं | अग्गिसीहे अग्गिमाणव ते तेउसीहे तेडकते तेउप्पभे दीवकुमाराणं पुण्णविसिद्धरूयमुख्य रूपकंतरूयप्पभा | उद्दिकुमाराणं जलकंते जलप्पभ जलजलरूयजलकंतजलप्पना, दिसाकुमाराणं अभियगति अभियवाहण can Internationa अत्र तृतीय शतके सप्तम उद्देशकः समाप्तः अथ तृतीय शतके अष्टम-उद्देशक: आरभ्यते For Parts Only ~ 405~ पालीवरुण वैश्रमणी सू १६७ १६८ ॥२००॥
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy