________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [१६९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [१६९]
दीप अनुक्रम [२०१-२०४]
पितुरियगति खिप्पगति सीहगति सीहविक्रमगति वाउकुमाराणं वेलंय पभेजण काल महाकाला अंजण :
रिहा थणियकुमाराणं घोस महाघोस आवत्तवियावत्तनंदियावत्तमहानंदियावत्ता, एवं भाणियव्वं जहा असुरकुमारा । सो०१ का०२चि० ३५०४ ते ५ रु०६ज. ७ तु.८ का०९ आ०१० |पिसायकुमाराणं पुच्छा, गोयमा! दो देवा आहेवचं जाव विहरंनि, तंजहा-काले य महाकाले सुरुवपडिरूव पुन्नभय । अमरवइ माणिभद्दे भीमे य तहा महाभीमे ॥१॥ किंनरकिंपुरिसे खलु सप्पुरिसे खलु तहा महापुरिसे । अतिकाय महाकाए गीयरती चेव गीयजसे ॥२॥ एते वाणमंतराणं देवाणं । जोतिसियाण देवाणं दो देवा आहेवचं जाव विहरति, तंजहा-चंदे य सूरे य । सोहम्मीसाणेसु णं भंते ! कप्पेसु कइ देवा आहेबच्चंद्र जाव विहरति ? गोयमा ! दस देवा जाव विहरंति, तंजहा-सके देविंदे देवराया सोमे जमे वरुण बेसमणे, ईसाणे देविंदे देवराया सोमे जमे वरुणे वेसमणे, एसा वत्तव्यया सब्वेसुवि कप्पेसु, एए चेव भाणियव्वा, जेय इंदा ते पभाणियवा सेवं भंते २॥ (सूत्रं १६९)॥ तृतीयशतेऽष्टमोदेशः ॥३-८॥ | देववक्तव्यताप्रतिबद्ध एवाष्टमोद्देशकः, स च सुगम एव, नवरं 'सो १ का २ चि ३ प ४ ते ५ रु ६ ज ७ तु ८ का ९
आ १०' इत्यनेनाक्षरदशकेन दक्षिणभवनपतीन्द्राणां प्रथमलोकपालनामानि सूचितानि, वाचनान्तरे त्वेतान्येव गाथायां, || सा चेयम्-सोमे य १ महाकाले २ चित्त ३ प्पभ ४ तेउ ५ तह रुए चेव ६.जल तह ७ तुरियगई य ८ काले ९
१-सोमश्च महाकाल श्चित्र प्रभस्तेजस्तथा रूपश्चैव । जलस्तथा त्वरितगतिश्च काल आयुक्तो दशानामसुरेन्द्राणां प्रथमाः ॥१॥
| लोकपालस्य नाम एवं वर्णनं
~406~