________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [१६९] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
३ शतके
प्रत सूत्रांक [१६९]
व्याख्या- प्रज्ञाप्तः या वृत्तिः ॥२०॥
उद्देश९
...
दीप अनुक्रम [२०१-२०४]
REBHASKAR
आउत्त १० पढमा उ ॥१॥ एवं द्वितीयादयोऽप्यभ्यूह्याः, इह च पुस्तकान्तरेऽयमों दृश्यते-दाक्षिणात्येषु लोकपालेषु । प्रतिसूर्य यौ तृतीयचतुर्थों ताबौदीच्येषु चतुर्थतृतीयाविति, एसा वत्तवया सवेसुविकप्पेसु एए चेव भाणियब'त्ति, एषा' सौधर्म-|-|| उद्देशः८ शानोक्ता वक्तव्यता सर्वेष्वपि कल्पेषु इन्द्रनिवासभूतेषु भणितव्या-सनत्कुमारादीन्द्रयुग्मेषु पूर्वेन्द्रापेक्षयोत्तरेन्द्रसम्बन्धिनां असुरादीनां लोकपालानां तृतीयचतुर्थयोर्व्यत्ययो वाच्य इत्यर्थः, तथैत एव सोमादयः प्रतिदेवलोकं वाच्या न तु भवनपतीन्द्राणामिया-15
लोकपाला: परापरे, 'जे य इंदा ते य भाणियबा' शक्रादयो दशेन्द्रा वाच्याः, अन्तिमे देवलोकचतुष्टये इन्द्रद्वयभावादिति ।। तृतीयशतेऽष्टमोद्देशकः ॥३-८॥
इन्द्रिय
सू१७० देवानां चावधिज्ञानसद्भावेऽपीन्द्रियोपयोगोऽप्यस्तीत्यत इन्द्रियविषयं निरूपयन्नवमोद्देशकमाहरायगिहे जाब एवं बदासी-कतिविहे णं भंते ! ते इंदियविसए पण्णते?, गोयमा ! पंचविहे इंदियविसए । पण्णते, तं०-सोतिदियविसए जीवाभिगमे जोतिसियउद्देसो नेयव्यो अपरिसेसो ॥ (सूत्रं १७०) ॥ तृतीय
शते नवमोद्देशः ॥३-९॥ | 'रायगिहे' इत्यादि, 'जीवाभिगमे जोइसियउद्देसओणेयबो'त्ति, स चायम्-'सोइदियविसए जाव फासिंदियविसए। सोइंदियविसए णं भंते ! पोग्गलपरिणामे कतिविहे पण्णते?, गोयमा! दुविहे पण्णत्ते, तंजहा-सुम्भिसद्दपरिणामे य दुन्भिसहपरिणामे य' शुभाशुभशब्दपरिणाम इत्यर्थः । 'चक्खिदियविसए पुच्छा, गोयमा ! दुविहे पन्नत्ते, तंजहा-सुरूवपरि
PARTARRAK
A
अत्र तृतीय-शतके अष्टम-उद्देशकः समाप्त: अथ तृतीय-शतके नवम-उद्देशक: आरभ्यते लोकपालस्य नाम एवं वर्णनं, पञ्च-इन्द्रिय-विषयस्य वर्णनं
~ 407~