SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [9], मूलं [४५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक पयोगेषु [४५]] दीप अनुक्रम [६३] व्याख्या- न्मधारणीयानीत्यर्थः, 'उत्तरवेउब्विय'त्ति पूर्ववैक्रियापेक्षयोत्तराणि-उत्तरकालभावीनि वैक्रियाणि उत्तरवैक्रियाणि, || १ शतके प्रज्ञप्तिः हुंडसंठिय'ति सर्वत्रासंस्थितानि ॥ ट उद्देशः ५ दर्शनज्ञाअभयदवी-IM इमीसे णं जाव किं सम्मदिही मिच्छादिही सम्मामिच्छादिही, तिन्निवि । इमीसे णं जाव सम्मईसणे । या वृत्तिः वट्टमाणा नेरइया सत्तावीसं भंगा, एवं मिच्छादसणेवि, सम्मामिच्छादंसणे असीति भंगा ॥ इमीसे णं हा ॥७२॥ भंते ! जाव किं नाणी अन्नाणी?, गोयमा! णाणीवि अन्नाणीषि, तिनि नाणाई नियमा, तिन्नि अन्नाणाई को सू४६ भयणाए । इमीसे गं भंते ! जाव आभिणियोहियनाणे वट्टमाणा सत्तावीसं भंगा, एवं तिनि नाणाई तिन्नि* अन्नाणाई भाणियब्वाई। इमीसे णं जाय किंमणजोगी वडजोगी कायजोगी.? तिन्निवि । इमीसे णं जाव || मणजोए वट्टमाणा कोहोवउत्ता, सत्तावीसं भंगा। एवं वइजोए एवं कायजोए ॥ इमीसेणं जाव नेरइया किं सागारोवउत्ता अणागारोवउत्सा, गोयमा! सागारोवउत्तावि अणागारोवउत्तावि । इमीसे णं जावसागारोवओगे वट्टमाणा किं कोहोवउत्ता, सत्तावीसं भंगा । एवं अणागारोवउत्साथि सत्तावीसं भंगा ॥ एवं सत्तवि पुढविओ नेयचाओ, णाणसं लेसासु गाहा-काऊय दोस तश्याए मीसिया नीलिया चउ-|| ॥७२॥ स्थीए । पंचमियाए मीसा कण्हा तत्तो परमकण्हा ॥१॥(सू०.४६) दृष्टिद्वारे 'सम्मामिच्छादसणे असीइभंग'त्ति मिश्रादृष्टीनामल्पत्वात्तद्धावस्यापि च कालतोऽल्पत्वादेकोऽपि लभ्यते | इत्यशीतिभङ्गाः॥ ज्ञानद्वारे 'तिन्नि णाणाई नियम'त्ति ये ससम्यक्त्वा नरकेषुत्पद्यन्ते तेषां प्रथमसमयादारभ्य भव Turasurare.org ~150~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy