SearchBrowseAboutContactDonate
Page Preview
Page 1188
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [४६७-४६८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४६७-४६८] दीप अनुक्रम [५६०-५६१] व्याख्या तस्स नाणाया नियम अत्थि'त्ति ज्ञानं विना चारित्रस्थाभावादिति २, तथा 'णाणाये'त्यादि अस्यार्थः यस्य ज्ञानात्मा १२ शतके प्रज्ञप्तिः तस्य वीर्यात्मा स्यादस्ति केवल्यादीनामिव स्यान्नास्ति सिद्धानामिव, यस्यापि वीर्यात्मा तस्य ज्ञानात्मा स्यादस्ति सम्यग्दृष्टेरिव १०उद्देशः अभयदेवी द्रव्यात्मास्यान्नास्ति मिथ्यादृश इवेति शाअथ दर्शनात्मना सह द्वे चिन्त्येते–'जस्स दसणाये'त्यादि, भावना चास्य-यस्य दर्शनात्मा या वृत्तिः२ द्यासू ४६७ तस्य चारित्रात्मा स्यादस्ति संयतानामिव स्यान्नास्त्यसंयतानामिव,यस्य च चारित्रात्मा तस्य दर्शनात्माऽस्त्येव साधूनामिवेति?, ज्ञानादिभे॥५९१॥ तथा यस्य दर्शनात्मा तस्य वीर्यात्मा स्यादस्ति संसारिणामिव स्थानास्ति सिद्धानामिव, यस्य च वीर्यारमा तस्य दर्शना- दाभेदः स्माऽस्त्वेव संसारिणामिवेति २॥ अथान्तिमपदयोर्योजना-जस्स चरिसे'त्यादि, यस्य चारित्रात्मा तस्य वीर्यात्माऽ- सू४५८ स्त्येव, वीर्य विना चारित्रस्याभावात् , यस्य पुनर्यात्मा तस्य चारित्रात्मा स्यादस्ति साधूनामिव स्यान्नास्त्यसंयतानामि-10 वेति ॥ अधुनैपामेवात्मनामल्पबहुत्वमुच्यते-'सबत्थोवाओ चरित्तायाओ'त्ति चारित्रिणां सङ्ख्या तत्वात् 'णाणा-1 याओ अणंतगुणाओं'त्ति सिद्धादीनां सम्यग्दृशां चारित्रेभ्योऽनन्तगुणत्वात् 'कसायाओ अणंतगुणाओत्ति सिद्धेभ्यः || कपायोदयवतामनन्तगुणत्वात् 'जोगायाओ विसेसाहियाओं'त्ति अपगतकषायोदयैर्योगवभिरधिका इत्यर्थः 'पीरियायाओ विसेसाहियाओ'त्ति अयोगिभिरधिका इत्यर्थः, अयोगिनां वीर्यवत्वादिति, 'उवओगदवियदसणायाओ ॥५९शा सतिपिणवि तुल्लाओ विसेसाहियाओ'त्ति परस्परापेक्षया तुल्याः, सर्वेषां सामान्यजीवरूपत्वात् , वीर्यात्मभ्यः सकाशा-1 दुपयोगहव्यदर्शनात्मानो विशेषाधिका यतो वीर्यात्मानः सिद्धाश्च मीलिता उपयोगाचारमानो भवन्ति, ते च वीर्यात्मभ्यः 'आत्मा' शब्दस्य अर्थ एवं तस्य द्रव्यात्मा आदि अष्ट-भेदा: ~1187~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy