SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग -1, अंतर्-शतक [-1, उद्देशक [१], मूलं [१२], + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१२] गाथा व्याख्या नामविषयत्वेन कर्मणोऽवस्थानमिति । 'निकाइंसुत्ति निकाचितवन्तः, नितरां बद्धवन्त इत्यर्थः निकाचनं चैषामेव || १ शतके प्रज्ञप्तिः पुद्गलानां परस्परविश्लिष्टानामेकीकरणमन्योऽन्यावगाहिता अग्निप्रतप्तप्रतिहन्यमानशूचीकलापस्येव, सकलकरणानाम-14 . उदशक अभयदेवी| विषयतया कर्मणो व्यवस्थापन मितियावत् । 'मिजंती' त्यादिपदानां संग्रहणी यथा-'भेइय' इत्यादिगाधा गताओं,ILM नैरयिकाया वृत्तिःल नवरम्-अपवर्तनसंक्रमनिधत्तनिकाचनपदेषु त्रिविधः कालो निर्देष्टव्यः, अतीतवर्तमानानागतकालनिर्देशेन तानि | दीरणवेद॥२५॥ वाच्यानीत्यर्थः इह चापवर्तनादीनामिव भेदादीनामपि त्रिकालता युक्ता, न्यायस्य समानत्वात् , केवलमविवक्षणान्न तन्नि- ननिर्जराः र्देशः सूत्रे कृत इति ॥ अथ पुद्गलाधिकारादिदं सूत्रचतुष्टयमाह सू०१३ AI नेरइयाणं भंते । जे पोग्गले तेयाकम्मत्ताए गेहंति ते किं तीतकालसमए गेहंति ? पडुप्पन्नकालसमए || गेण्हंति ? अणा का समए गेण्हंति ?, गोयमा ! नो तीयकालसमए गेहंति पडप्पन्नकालसमए गेहंति नो अणा० समए गिण्हंति १ । नेरइयाणं भंते ! जे पोग्गला तेयाकम्मत्साए गहिए उदीरेंति ते किं तीयकालसमयगहिए पोग्गले उदीरेंति पडुप्पन्नकालसमए घेप्पमाणे पोग्गले उदीरति गहणसमयपुरक्खडे पोग्गले उदीरेंति', गोयमा ! अतीयकालसमयगहिए पोग्गले उदीरेंति नो पडप्पनकालसमए घेप्पमाणे| पोग्गले उदीरेंति नो गहणसमयपुरक्खडे पोग्गले उदीरेंति २, एवं वेदेति ३ निजरेति ॥ (सू०१३) 2 'नरहयाण'मित्यादि व्यक्तं, नवरं तेयाकम्मत्ताए'त्ति तेज-शरीरकार्मणशरीरतया, तद्रूपतयेत्यर्थः, 'अतीतका लसमए'त्ति कालरूपः समयो न तु समाचाररूपः कालोऽपि समयरूपो न तु वर्णादिस्वरूप इति परस्परेण विशेषणात् दीप अनुक्रम [१६-१७] ॥२५॥ SARERaunintamanna ~56~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy