SearchBrowseAboutContactDonate
Page Preview
Page 760
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [ ३३५ -३३६] दीप अनुक्रम [ ४०८ -४०९] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [८], वर्ग [-], अंतर् शतक [-] उद्देशक [६], मूलं [३३५,३३६] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] व्याख्या प्रज्ञप्तिः अभयदेवी या वृत्तिः १ ॥३७७॥ वा जाव वैमाणिया णं भंते ! कम्मगसरीरोहितो कहकिरिया १, गोयमा ! तिकिरियावि चकिरियावि सेवं भंते ! सेवं भंते ! || (सूत्रं ३३६ ) || अट्टमसयस्स छट्टो उद्देसओ समन्तो ॥ ८-६ ॥ "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः 'पदी वस्से' त्यादि, 'शियायमाणस्स'त्ति धमायतो ध्मायमानस्य वा ज्वलत इत्यर्थः ' पदीवे' त्ति प्रदीपो दीपयष्ट्यादिसमुदायः 'शियाई'त्ति घ्मायति ध्मायते वा ज्वलति 'लङ्घिति दीपयष्टिः 'वत्ति'त्ति दशा 'दीवचंपत्ति दीपस्थगनकं 'जोइ'त्ति अग्निः ॥ ज्वलनप्रस्तावादिदमाह - 'अगारस्स ण'मित्यादि, इह चागारं कुटीग्रहं 'कुडु'ति भित्तयः 'करण'त्ति ट्टिकाः 'धारण'त्ति बलहरणाधारभूते स्थूणे 'बलहरणे'त्ति धारणयोरुपरिवर्त्ति तिर्यगायतकाष्ठं 'मोभ' इति यत्सिद्धं 'वंस' त्ति वंशाछित्त्वराधारभूताः 'मल्ल'त्ति मल्लाः- कुख्यावष्टम्भन स्थाणयः बलहरणा धारणाश्रितानि वा छिवराधारभूतानि ऊर्द्धायतानि काष्ठानि 'वाग'ति वस्का - वंशादिवन्धनभूता घटादित्वचः 'हितर'त्ति छित्वराणि-वंशादिमयानि छादनाधारभूतानि किलिञ्जानि 'छाणे'ति छादनं दर्भादिमयं पटलमिति ॥ इत्थं च तेजसां ज्वलनक्रिया परशरीराश्रयेति परशरीरमादारिकाद्याश्रित्य जीवस्य नारकादेश्व क्रिया अभिधातुमाह- 'जीवे ण'मित्यादि, 'ओरालियासरी| राओत्ति औदारिकशरीरात्-परकीय मौदारिकशरीरमाश्रित्य कतिक्रियो जीवः १ इति प्रश्नः, उत्तरं तु 'सिय तिकिरिए' त्ति यदेको जीवोऽन्यपृथिव्यादेः सम्बन्ध्यादारिकशरीरमाश्रित्य कायं व्यापारयति तदा त्रिक्रियः, कायिक्यधिकरणिकीप्राद्वेषिकीनां भावात्, एतासां च परस्परेणाविनाभूतत्वात् स्यात्त्रिक्रिय इत्युक्तं न पुनः स्यादेकक्रियः स्याद्विक्रिय इति, अविनाभावश्च तासामेवम्-अधिकृतक्रिया ह्यवीतरागस्यैव नेतरस्य, तथाविधकर्मबन्धहेतुत्वात्, अवीतरागकायस्य चाधि For Parks Use Only ~759~ ८ शतके उद्देशः ६ औदारिका दितःक्रिया सू ३३६ ॥ ३७७॥ nirary org
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy