SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [२४४ -२४५] दीप अनुक्रम [३०० -३०१] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [६], वर्ग [-], अंतर् शतक [-] उद्देशक [६], मूलं [ २४४-२४५] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः | णेज्ज' त्ति कियद्दूरं प्राप्नुयात् ? अवस्थानमाश्रित्य, 'अंगुलस्स असंखेज्जइ भागमेन्तं वे' त्यादि, इह द्वितीया सप्तम्यर्थे द्रष्टव्या, अङ्गुलं इह यावत्करणादिदं दृश्यं - 'विहतिथं वा रयाणं वा कुच्छि वा धणुं वा कोसं वा जोयणं वा जोयणसयं वा जोयणसहस्सं वा जोयण सय सहस्सं वा' इति 'लोगते वे' त्यत्र गत्वेति शेषः, ततश्चायमर्थ:- उत्पादस्थानानुसारेणाङ्गुलासोय भागमात्रादिके क्षेत्रे समुद्घाततो गत्वा, कथम् ? इत्याह-'एगपएसियं सेटिं मोसूण'त्ति यद्यप्यसङ्ख्येयप्रदेशावगाहस्वभावो जीवस्तथाऽपि | नैकप्रदेशश्रेणीवर्त्यतयप्रदेशावगाहनेन गच्छति तथास्वभावत्वादित्यतस्तां मुक्त्वेत्युक्तमिति ॥ षष्ठशते षष्ठः ॥ ६-६ ॥ पटोदेशके जीववक्तव्यतोका सप्तमे तु जीवविशेषयोनिवकव्यतादिरर्थ उच्यते, तत्र चेदं सूत्रम् अह णं भंते! साली वीहीणं गोधूमाणं जवाणं जवजवाणं एएसि णं धन्नाणं कोद्वाउत्ताणं पलाउत्ताणं मंचा ताणं माला उताणं उल्लित्ताणं लित्ताणं पहियाणं मुहियाणं लंछियाणं केवतियं कालं जोणी संचिदृद्द १, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तिन्नि संवच्छराई तेण परं जोणी पमिलायर तेण परं जोणि पविद्धंसह तेण परं बीए अबीए भवति तेण परं जोगीवोच्छेदे पनन्ते समणाउसो ! अह भंते ! कलायमसूरतिलमुग्गमासनिष्फा वकुलत्थआ लिसंदगसतीणपलिमंथगमादीणं एएसि णं नाणं जहां सालीणं तहा एयाणवि, नवरं पंच संबच्छराई, सेसं तं चैव । अह मंते ! अयसि कुसुंभगको दव कंगुवर गरालग कोदू सगसणसरिसवमूलगवीयमादीणं एएसि णं धन्नाणं, एयाणिवि तहेब, नवरं सत्त संवच्छर राई, सेसं तं चैव ॥ (सूत्रं २४६ ) Education Internationa अत्र षष्ठं शतके षष्ठं उद्देशकः समाप्तः अथ षष्ठं शतके सप्तम उद्देशकः आरम्भः For Pale Only ~552~ yor
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy