SearchBrowseAboutContactDonate
Page Preview
Page 1467
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग -], अंतर्-शतक [-], उद्देशक [१], मूलं [६१६] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६१६] व्याख्या प्रज्ञप्ति अभयदेवीया वृत्तिः२ ॥७३॥ गाथा: व्याख्यातं सप्तदशं शतम् , अथावसरायातमष्टादर्श व्याख्यायते, तस्य च तावदादावेवेयमुद्देशकसग्रहणी गाथा- |१८ शतके पढमे १ विसाह २ मायदिए य ३ पाणाइवाय ४ असुरे य ५। गुल ६ केवलि ७ अणगारे ८ भविए ९तह । उद्देशा१ सोमिलष्टारसे १०॥७॥ तेणं कालेणं तेणं समएणं रायगिहे जाव एवं वयासी-जीवे णं भंते ! जीवभावणं ||8| जीवादीनां प्रथमचरम किं पढमे अपडमे ?, गोयमा ! नो पडमे अपढमे, एवं नेरइए जाव वे० । सिद्धे णं भंते ! सिद्धभावेणं किं पढमे | वेसू ६१६ | अपढमे, गोयमा ! पढमे नो अपढमे, जीवाणं भंते ! जीवभावेणं किं पढमा अपढमा ?, गोयमा! नो पढमा अपदमा, एवं जाव वेमाणिया १। सिद्धार्थ पुरुछा, गोयमा पढमा नो अपदमा । आहारए णं भंते जीवे || आहारभावेणं किं पढमे अपढमे ?, गोयमा ! नो पढमे अपढ़मे, एवं जाव बेमाणिए, पोहत्तिए एवं चेव । अणाहारए णं भंते ! जीवे अणाहारभावेणं पुच्छा, गोयमा ! सिय पढमे सिय अपढमे । नेरइए णं भंते ! एवं नेरतिए जाव वेमाणिए नो पढमे अपढमे, सिद्धे पडमे नो अपहमे । अणाहारगा णं भंते ! जीवा अणाहारभावेणं पुच्छा, गोयमा ! पहमावि अपढमावि, नेरइया जाव वेमाणिया णो पढमा अपढमा, सिद्धा पढमा नो अपढमा, एकेके पुच्छा भाणियचा २॥ भवसिद्धीए एगत्तपुष्टुत्तेणं जहा आहारए, एवं अभवसिद्धी-द एवि, नोभवसिद्धीयनोअभवसिद्धीए णं भंते ! जीवे नोभव. पुच्छा, गोयमा ! पढमे नो अपढमे, ॥७३॥ णोभवसिद्धीनोअभवसिद्धीया णं भंते ! सिद्धा नोभ० अभव०, एवं चेव पुहुत्तेणवि दोहवि ॥ दीप अनुक्रम [७२१-७२६] अथ सप्तदशमे शतके अष्टादश-उद्देशक: आरभ्यते ~1466~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy