SearchBrowseAboutContactDonate
Page Preview
Page 1753
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [७३५] दीप अनुक्रम [८८२] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [२५], वर्ग [-] अंतर् शतक [-] उद्देशक [४] मूलं [ ७३५] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥७४॥ २५ शतके उद्देशः ४ | द्रव्यप्रदे एवं नेरइएवि एवं जाव सिद्धे । जीवा णं भंते! देवट्टयाए किं कडजुम्मा ? पुच्छा, गोयमा ! ओघादेसेणं * कडजुम्मा नो तेयोगा नो दावर० नो कलिओगा, विहाणादेसेणं नो कडजुम्मा नो तेयोगा जो दावरजुम्मा कलियोगा, नेरझ्या णं भंते ! दवट्टयाए पुच्छा, गोयमा ! ओघादेसेणं सिय कडजुम्मा जाव सिय कलियोगा, विहाणादेसेणं णो कडजुम्मा णो तेयोगा णो दावरजुम्मा कलिओगा एवं जाव सिद्धा | जीवे णं भंते! पए-शार्थ तया सट्टयाए कि कड० पुच्छा, गोयमा ! जीवपएसे पहुच कडजुम्मे नो तेयोगे नो दावर० नो कलियोगे, सरीर - ॐ कृतयुग्मा| पएसे पहुच० सिय कडजुम्मे जाव सिय कलियोगे, एवं जाव वैमाणिए । सिद्धे णं भंते । पएस० किं कडजु- दिसू७३५ म्मे ? पुच्छा, गोयमा ! कडजुम्मे नो तेयोगे नो दावरजुम्मे नो कलिओए । जीवा णं भंते । परसट्टयाए किं कडजुम्मे ? पुच्छा, गोयमा ! जीवपए से पढच ओघादेसेणवि विहाणादेसेणवि कडजुम्मा नो तेयोगा नो दावर० नो कलिओगा, सरीरपरसे पडच ओघादेसेणं सिय कडजुम्मा जाव सिय कलियोगा, विहाणादेसेणं कडजुम्मावि जाव कलियोगावि, एवं नेरइयावि, एवं जाव वैमाणिया । सिद्धा णं भंते । पुच्छा, गोषमा ! ओघादेसेणवि विहाणादेसेणवि कडजुम्मा नो तेयोगा नो दावरजुम्मा नो कलिओगा ॥ सूत्रं ७३५ ) x 'जीवे ण' मित्यादि, द्रव्यार्थतयैको जीवः एकमेव द्रव्यं तस्मात्कल्योजो न शेषाः । 'जीवा ण'मित्यादि, जीवा अब| स्थितानन्तत्वादोघादेशेन - सामान्यतः कृतयुग्माः, 'विहाणादेसेणं' ति भेदप्रकारेणैकैकश इत्यर्थः कल्योजा एकत्वाचत्स्वरूपस्य । 'नेरइया ण'मित्यादौ 'ओघादेसेणं' ति सर्व एव परिगण्यमानाः 'सिय कडजुम्म ति कदाचिच्चतुष्कापहारेण Educatin internation For Parts Only ~ 1752~ ॥ ८७४ ॥ waryru
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy