________________
आगम
(०५)
प्रत
सूत्रांक
[७३४]
दीप
अनुक्रम
[८८१]
“भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:)
शतक [२५], वर्ग [-] अंतर् शतक [-] उद्देशक [४], मूलं [७३४] मुनि दीपरत्नसागरेण संकलित
आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः
नन्तत्वात्कृतयुग्मतैव, 'पोग्गलस्थिकाए' इत्यादि, पुद्गलास्तिकायस्यानन्तभेदत्वेऽपि सङ्घातभेदभाजनत्वाच्चातुर्विध्यमध्येयं, अद्धासमयानां त्वतीतानागतानामवस्थितानन्तत्वात्कृत युग्मत्वमत एवाह - 'अद्धासमए जहा जीवथिकाए'ति ॥ उक्ता द्रव्यार्थता, अथ प्रदेशार्थता तेषामेवोच्यते- 'धम्मत्थी' त्यादि, सर्वाण्यपि द्रव्याणि कृतयुग्मानि प्रदेशार्थतया । अच| स्थिता सङ्ख्यात प्रदेशत्वादवस्थितानन्तप्रदेशत्वाच्चेति ॥ अथैतेषामेवाल्पबहुत्वमुच्यते- 'एएसि ण' मित्यादि, 'जहा बहुवतवयापत्ति यथा प्रज्ञापनायास्तृतीयपदे, तञ्चैवमर्थतः-धर्मास्तिकायादयस्त्रयो द्रव्यार्थतया तुल्या एकैकद्रव्यरूपत्वात्, तदन्यापेक्षया धाल्पे, जीवास्तिकायस्ततोऽनन्तगुणो जीवद्रव्याणामनन्तत्वात् एवं पुद्गलास्तिकायाद्धा समयाः, प्रदेशार्थचि - |न्तायां त्वाद्यौ प्रत्येकमसत्येयप्रदेशत्वेन तुल्यौ तदन्येभ्यः स्तोकौ च जीवपुङ्गलाद्धासमचाकाशास्तिकायास्तु क्रमेणानन्तगुणा इत्यादि ॥ अथ द्रव्याण्येव क्षेत्रापेक्षया कृतयुग्मादिभिः प्ररूपयन्नाह 'धम्मस्थिकाए' इत्यादि, 'असंखजपएसोगाढे-' चि असा लोकाकाशप्रदेशेष्ववगाढोऽसौ ढोकाकाशप्रमाणत्वात्तस्येति, 'कडजुम्मपएसोगाढे'ति लोकस्यावस्थितासङ्ख्येयप्रदेशत्वेन कृतयुग्मप्रदेशता, लोकप्रमाणत्वेन च धर्मास्तिकायस्थापि कृतयुग्मतैव, एवं सर्वास्तिकायानां लोकावगाहित्वा तेषां नवरमाकाशास्तिकायस्यावस्थितानन्त प्रदेशत्वादात्मावगाहित्याच्च कृतयुग्मप्रदेशावगाढताऽद्धासमयस्य चाव| स्थितासङ्ख्येयप्रदेशात्मकमनुष्यक्षेत्रावगाहित्वादिति । अथावगाहप्रस्तावादिदमाह - 'इमा ण' मित्यादि ॥ अथ कृतयुग्मादि| भिरेव जीवादीनि षड्विंशतिपदान्येकत्व पृथक्त्वाभ्यां निरूपयन्नाह
जीवे णं भंते! दवाए किं कडजुम्मे पुच्छा, गोयमा ! नो कडजुम्मे नो तेयोगे नो दावरजुम्मे कलिओए,
Eucation International
For Par Use Only
~ 1751~
* * * * * *অ