SearchBrowseAboutContactDonate
Page Preview
Page 1337
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक -1, उद्देशक -1, मूलं [५४३-५४६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५४३-५४६] दीप अनुक्रम [६४१६४४] व्याख्या-1४ अणुकंपणट्टयाए वेसियायणस्स पालतवस्सिस्स सीयतेयलेस्सापडिसाहरणट्टयाए एत्थ णं अंतरा सीपलिय-1||१५ गोशाप्रज्ञप्तिः दातेयलेस्सं निसिरामि जाव पडिहयं जाणिसा तव यसरीरगस्स किंचि आयाहं वा बाबाई वा छविच्छेदं ट्रा लकशते अभयदेवी- या अकीरमाणं पासेत्ता सीओसिणं तेयलेस्सं पडिसाहरति सी०२ ममं एवं वयासी-से गयमेयं भगवं गय- पउपरि २ मेयं भगवं?, तए णं से गोसाले मंखलिपुत्ते मम अंतियाओ एयमटुं सोचा निसम्म भीए जाव संजाय-1|3|| दाभये ममं चंदति नमसति मम २ एवं वयासी-कहनं भंते । संखित्तविउलतेयलेस्से भवति ?, तए णं अहं सू ५४४ गोयमा ! गोसालं मंखलिपुत्तं एवं बयासी-जेणं गोसाला एगाए सणहाए कुम्मासपिडियाए एगेण य विय-1 डासएणं छटुंछट्टेणं अनिक्खित्तेणं तवोकम्मेणं उर्दु बाहाओ पगिज्झिय २ जाव विहरति से णं अंतो छहं मासाणं संखित्तबिउलतेयलेस्से भवति, तए णं से गोसाले मंखलिपुत्ते मम एयमढे सम्मं विणएणं पडिसुणेति (सूत्रं ५४३)।तएणं अहं गोयमा ! अन्नदा कदाइ गोसालेणं मंखलिपुत्तेणं सद्धिं कुम्मगामाओ नगराओ 18| सिद्धत्वग्गाम नगरं संपढिए विहाराए जाहे य मोतं देसं हवमागया जस्थ णं से तिलधभए, तए णं से| दिगोसाले मखलिपुत्ते एवं वयासी-तजो गंभंते ! तदा ममं एवं आइक्खह जाव परूवेह-गोसाला! एस णं || तिलधंभए निष्फजिस्सइ तं चेव जाव पचाइस्संति तपणं मिच्छा इमं च णं पचक्खमेव दीसह एस णं से || ॥६६६॥ तिलधंभए णो निष्फन्ने अनिष्फन्त्रमेव ते य सत्त तिलपुष्फजीवा उदाइत्ता २ नो एयस्स चेव तिलथंभगस्स || एगाए तिलसंगुलियाए सस तिला पदायाया, तए णं अहं गोयमा ! गोसालं मंखलिपुत्री एवं बयासी-तुमं| गोशालक-चरित्रं ~ 1336~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy