________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [२०], वर्ग -1, अंतर्-शतक [-], उद्देशक [२], मूलं [६६४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
या वृत्तिः२
प्रत सूत्रांक [६६४]
१७७६॥
व्याख्या- वचनानीति । 'अधम्मे'त्ति धर्म:-उक्तलक्षणस्तद्विपरीतस्त्वधर्म:-जीवपुद्गलानां स्थित्युपष्टम्भकारी, शेष प्रागिव । 'आगा-*
२० शतके प्रज्ञप्तिः से'त्ति आ-मर्यादया अभिविधिना वा सर्वेऽर्थाः काशन्ते-स्वं स्वभावं लभंते यत्र तदाकाशं, 'गगणे'त्ति अतिशयगमन
| उद्देशः२ अभयदेवी-विषयत्वाद् गगनं निरुक्तिवशात् , 'नभेत्ति न भाति-दीप्यते इति नभः, "समेत्ति निनोन्नतत्वाभावात्समं 'विसमेति
धर्मास्तिका दुर्गमत्त्वाद्विपमं 'खहे'त्ति खनने भुवो हाने च-त्यागे यद्भवति तत् खहमिति निरुक्तिवशात् , 'विहे'त्ति विशेषेण हीयते
याद्यभिवत्यज्यते तदिति विहायः अथवा विधीयते-क्रियते कार्यजातमस्मिन्निति विहं, 'चीई'त्ति वेचनात्-विविक्तस्वभावत्याद्वीचिः चनानि विवरे'त्ति विगतवरणतया विवरम् 'अंधरे'त्ति अम्बेव-मातेव जननसाधादम्बा-जलं तस्य राणाद्-दानान्निरुक्तितोऽम्बर, सू६६४ |'अंबरसे'त्ति अम्बा-पूर्वोक्तयुक्त्या जलं तद्रूपो रसो यस्मात्तन्निरुक्तितोऽम्बरसं, 'छिडे'त्ति छिदः-छेदनस्यास्तित्वाच्छिद्रं है
झुसिरे त्ति झुषेः-शोषस्य दानात् शुषिरं, 'मग्गे'त्ति पथिरूपत्वान्मार्गः, 'विमुहे'त्ति मुखस्य-आदेरभावाद्विमुखम् 'अद्देत्ति अद्यते-गम्यते अट्टयते वा-अतिक्रम्यतेऽनेनेत्यईः अट्टो वा बिय'त्ति स एव विशिष्टो व्यहों व्यहोवा, 'आधार'त्ति आधा|रणादाधारः 'वोमेत्ति विशेषेणावनाल्योम, 'भायणे ति भाजनाद्-विश्वस्याश्रयणामाजनम् , 'अंतलिक्खे'त्ति अन्तः
मध्ये ईक्षा-दर्शनं यस्य तदन्तरीक्षं, 'सामेति श्यामवर्णत्वात् श्यामम् 'ओवासंतरे'त्ति अवकाशरूपमन्तरं न विशेषादि| रूपमित्यवकाशान्तरम् 'अगमति गमनक्रियारहितत्वेनागमं 'फलिहित्ति स्फटिकमिवाच्छत्वात् स्फटिकम् 'अणंते'ति अन्तवर्जितत्वात् । 'चय'त्ति चेता पुद्गलानां चयकारी चेतयिता वा 'जेय'त्ति जेता कर्मरिपूणाम् 'आय'त्ति आत्मा नाना
सामाना. ७७६॥ गतिसततगामित्वात् 'रंगणेत्ति रङ्गणं-रागस्तद्योगाद्रङ्गणः 'हिंदुए चि हिण्डुकत्वेन हिण्डुका, 'पोग्गले'त्ति पूरणान
दीप
EX
अनुक्रम [७८२]
ROCKE%
For P
OW
~ 1556~