SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [3], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [१६२-१६३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१६२-१६३] दीप अनुक्रम [१९१-१९२] याइत्ता पभू । अणगारे णं भंते भावियप्पा केवतियाई पभू गामरूवाइं विकुवित्तए ,गोयमा से जहानामए जुवतिं जुवाणे हत्थेणं हत्थे गेण्हेजा तं चेव जाब विकुबिसु वा ३ एवं जाव सन्निवेसरूवं वा ॥ (सूत्रं १६३) 'अणगारे णमित्यादि, अनगारो गृहवासत्यागाद् भावितात्मा स्वसमयानुसारिप्रशमादिभिः मायीत्युपलक्षणत्वारकपायवान , सम्यग्दृष्टिरप्येवं स्थादित्याह-मिथ्यादृष्टिरन्यतीर्थिक इत्यर्थः, वीर्यलबध्यादिभिः करणभूताभिः 'वाणारसिं नगरिं समोहए'त्ति विकुर्वितवान्, राजगृहे नगरे रूपाणि पशुपुरुषप्रासादप्रभृतीनि जानाति पश्यति विभङ्गज्ञानलब्ध्या मानो तहाभा'ति यथा वस्तु तथा भाव:-अभिसन्धिर्यत्र ज्ञाने तत्तथाभावं अथवा यथैव संवेद्यते तथैव भावो-बाह्य || वस्तु यत्र तत्तधाभावं, अन्यथा भावो यत्र तदन्यथाभावं, क्रियाविशेषणे चेमे, स हि मन्यते-अहं राजगृहे नगरं समवहतो वाराणस्यां रूपाणि जानामि पश्यामीत्येवं 'सेति तस्यानगारस्येति 'से'त्ति असौ दर्शने विपर्यासो विपर्ययो भवति, अन्यदीयरूपाणामन्यदीयतया विकल्पितत्वात् , दिग्मोहादिव पूर्वामपि पश्चिमा मन्यमानस्येति, कचित् 'से से दसणे विवरीए । विवचासे ति दृश्यते तत्र च तस्य तदर्शनं विपरीतं क्षेत्रव्यत्ययेनेतिकृत्वा विपर्यासो-मिथ्येत्यर्थः। एवं द्वितीयसूत्रमपि। तृतीये तु 'वाणारसिं च नगरि रायगिहं नगरं अंतरा य एगं महं जणवयवग्गं समोहए'त्ति वाणारसी राजगृहं ) तयोरेव चान्तरालवर्तिनं 'जनपदवर्ग' देशसमूह समवहतो विकुर्वितवान् तथैव च तानि विभङ्गतो जानाति पश्यति केवलं 18/नो तथाभावं, यतोऽसौ वैक्रियाण्यपि तानि मन्यते स्वाभाविकानीति, 'जसे'त्ति यशोहेतुत्वाद्यशः, 'मगररूवं वा' इह ~390~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy