________________
आगम
(०५)
"भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक -1, उद्देशक -1, मूलं [५५१-५५६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
RA
सूत्रांक [५५१-५५६]
दीप
व्याख्या- |गामेल्लएहि परम्भमाणे प०२ कत्थय गहुं वा दरिं वा दुग्गं वा णिन्न वा पचयं वा विसमं वा अणस्सादेमाणे १५ गोशाप्रज्ञप्तिः | एगेणं महं उन्नालोमेण वा सणलोमेण वा कप्पासपम्हेण वा तणमूएण वा अत्ताणं आवरेत्ताणं चिडेजा से लकशते अभयदेवी
णं अणावरिए आवरियमिति अप्पाणं मन्नइ अप्पच्छपणे य पच्छणमिति अप्पाणं मन्नति अणिलुके गिलुश- स्तेनदृष्टाया वृत्तिा२] मिति अप्पाणं मन्नति अपलाए पलायमिति अप्पाणं मन्नति एवामेव तुमंपि गोसाला! अणन्ने संते अन्न
शान्तः आक्रो
शःतेजोले॥६७७॥ मिति अप्पाणं उपलभसि तं मा एवं गोसाला ! नारिहसि गोसाला! सचेच ते सा छाया नो अमा (सूत्रं
श्यामोचन ५५१) । तए णं से गोसाले मंखलिपुत्ते समणेणं भगवया महावीरेणं एवं बुसे समाणे आसुरुत्ते ५ समणंद
सू ५५१भगवं महावीरं उच्चावयाहिं आउसणाहिं आउसति उचा० २ उच्चावयाहिं उद्धंसणाहिं उद्धंसेति उद्धंसेत्सा उचावयाहिं निम्भंछणाहिं निम्भंछेति उ०२ उच्चावयाहिं निच्छोडणाहिं निछोडेति उ०२एवं बयासी-जडेसि कदाइ विणट्टेसि कदाइ भट्ठोऽसि कयाइ नट्ठविणडे भटेसि कदायि अज्ज ! न भवसि नाहि ते ममाहितो सुहमस्थि (सूत्र ५५२)। तेणं कालेणं २ समणस्स भगवओ म. अंतेवासी पाईणजाणवए सवाणुभूती णामं अणगारे पगहभद्दए जाब विणीए धम्मायरियाणुरागणं एयमढे असहमाणे उट्ठाए उद्देति उ०२|| जेणेच गोसाले मंखलिपुत्ते तेणेव उवा०२ गोसालं मखलिपुत्तं एवं वयासी-जेवि ताव गोसाला! तहारू- ६७७) | चस्स समणस्स वा माहणस्स वा अंतियं एगमवि आयरियं धम्मियं सुषपणं निसामेति सेवि ताव वंदति | नर्मसति जाव कल्लाणं मंगलं देवयं चेहयं पज्जुवासह किमंग पुण तुर्म गोसाला!'भगवया व पदाविए भग-115
अनुक्रम [६४९-६५४]
-SCHOCOLAN
गोशालक-चरित्रं
~ 1358~