SearchBrowseAboutContactDonate
Page Preview
Page 1360
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक -1, उद्देशक -1, मूलं [५५१-५५६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५५१-५५६] वया चेव मुंडाविए भगवया चेव सेहाविए भगवया चेव सिक्खाविए भगवया चेव बहुस्सुतीकए भगवओ चेव मिच्छं विप्पडिवझे, तं मा एवं गोसाला नारिहसि गोसाला! सचेव ते सा छाया नो अन्ना, तए णं से गोसाले मखलिपुत्ते सवाणुभूतिणाम अणगारेणं एवं वुत्ते समाणे आसुरुसे ५ सबाणुभूति अणगारं तवेणं तेएणं एगाहचं कूडाहचं जाव भासरासिं करेति, तए णं से गोसाले मखलिपुत्ते सवाणुभूतिं अणगारं तवेणं तेएणं एगाहचं कूडाहचं जाव भासरासिं करेना दोचंपि समणं भगवं महावीरं उच्चावयाहिं आउसणाहिं आउसइ जाव सुहं नस्थि । तेणं कालेणं २ समणस्स भगवओ महावीरस्स अंतेवासी कोसलजाणवए मुणक्खत्ते णामं अणगारे पगहभदए विणीए धम्मायरियाणुरागेणं जहा सवाणुभूती तहेव जाय सचेव ते साठ | छाया नो अन्ना । तए णं से गोसाले मंखलिपुत्ते सुणक्खत्तेणं अणगारेणं एवं युत्ते समाणे आसुरुते ५ सुनक्खत्तं अणगारं तवेणं तेएणं परितावेइ, तए णं से सुनक्खत्ते अणगारे गोसालेणं मंखलिपुत्तेणं तवेणं| तेएणं परिताविए समाणे जेणेव समणे भगवं महावीरे तेणेव उवागच्छह रसमणं भगवन्तं महावीरं तिक्खुत्तोर दबंदहनमंसह २ सयमेव पंच महत्वयाई आरुभेति स०२ समणा यसमणीओ य खामेइ सम०२आलोइयपडि ते समाहिपत्ते आणुपुवीए कालगए । तए णं से गोसाले मंखलिपुत्ते सुनक्खत्तं अणगारं तवेणं तेएणं परितावेता तथंपि समर्ण भगवं महावीरं उच्चावयाहिं आउसणाहिं आउसति सर्वतं चेव जाव सुहं नस्थि । तएणं समणे भगवं महावीरे गोसालं मखलिपुतं एवं क्यासी-जेवि ताव गोसाला!तहास्वस्स समणस्स यामाहणस्स AAAAACARE दीप अनुक्रम [६४९ -६५४] 32-25645 DIL गोशालक-चरित्रं ~ 1359~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy