SearchBrowseAboutContactDonate
Page Preview
Page 1539
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१९], वर्ग -1, अंतर्-शतक [-], उद्देशक [३], मूलं [६५३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६५३] दीप अनुक्रम [७६४] व्याख्या- वा लग्नाः 'संघट्ठियत्ति सङ्घर्षिताः 'परिताविय'त्ति पीडिताः 'उदविय'त्ति मारितार, कथम् ?, यतः 'पिट्टत्ति पिष्टाः | प्रज्ञप्तिः |'एमहालिय'त्ति एवंमहतीति महती चातिसूक्ष्मेति भावः यतो विशिष्टायामपि पेषणसामयां केविन पिष्टा नैव च छुप्ता | १९ शतक अभयदेवी उद्देशः३ अपीति ॥ 'अत्थेगइया संघट्टिय'त्ति प्रागुक्तं सङ्घश्चाक्रमणभेदोऽत आक्रान्तानां पृथिव्यादीनां यादृशी वेदना भवति या वृत्तिः पृथ्व्यादि. तत्परूपणायाह-'पुनवी'त्यादि, 'अकंते समाणे'त्ति आक्रमणे सति 'जमलपाणिण'त्ति मुष्टिनेति भावः 'अणि? मुष्टिनात भावः आणहशरीरमह१७६७॥15 | समणाउसो'त्ति गौतमवचनम् 'एत्तोति उक्तलक्षणाया वेदनायाः सकाशादिति ॥एकोनविंशतितमशते तृतीयः ॥२१-२॥ त्तावेदने सू ६५३ पृथिवीकायिकादयो महावेदना इति तृतीयोद्देशकेऽभिहितं, चतुर्थे तु नारकादयो महावेदनादिधम्मैंर्निरूप्यन्त इत्येवं|संबद्धस्यास्येदमादिसूत्रम्द सिय भंते ! नेरइया महासवा महाकिरिया महावेषणा महानिजरा ? गोपमा ! णो तिणडे समढे १ सियर भंते ! नेरइया महासवा महाकिरिया महावयणा अप्पनिजरा ? हंता सिया २, सिय भंते ! नेरइया महासवा महाकिरिया अप्पवेयणा महानिज्जरा?, गोयमाणो तिणढे समढे ३, सिय भंते ! मेरइया महासवा महाकिरिया अप्पचेदणा अप्पनिजरा ? गोयमा । णो तिणट्टे समढे ४, सिय भंते ! नेरइया महासवा अप्पकि-| रिया महावेदणा महानिजरा ?, गोयमाणो तिणढे समढे ५, सिय भंते ! नेरइया महासवा अप्पकिरिया | ७६७॥ महावेयणा अप्पनिज्वरा?, गोयमा ! नोतिणढे समढे ६, सिय भंते । नेरतिया महासवा अप्पकिरिया अप्प FarPranaswamincom अत्र एकोनविंशतितमे शतके तृतीय-उद्देशक: परिसमाप्त: अथ एकोनविंशतितमं शतके चतुर्थ-उद्देशक: आरभ्यते ~1538~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy