SearchBrowseAboutContactDonate
Page Preview
Page 1538
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१९], वर्ग -1, अंतर्-शतक [-], उद्देशक [३], मूलं [६५३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६५३] चेदणाहिंतो पुढविकाइए अक्ते समाणे एत्तो अणितरिय चेव अकंततरियं जाव अमणामतरियं चेव वेदणं ४ | पञ्चणुभवमाणे विहरति । आउयाए णं भंते ! संघट्टिए समाणे केरिसियं वेदणं पञ्चणुभवमाणे विहरति ?, गोयमा ! जहा पुढविकाइए एवं चेव, एवं तेऊयाएवि, एवं वास्याएवि, एवं वणस्सइकाएवि जाव विहरति सेवं भंते !२त्ति ॥ (सूत्रं ६५३) ॥ १९-३॥ 'पुढवी'त्यादि, 'वनगपेसिय'त्ति चन्दनपेषिका तरुणीति प्रवर्द्धमानवयाः 'बलवं'ति सामर्थ्यवती 'जुगर्व'ति सुषमदुष्षमादिविशिष्टकालवती 'जुवाणि'त्ति वयःप्राप्ता 'अप्पार्यकत्ति नीरोगा 'वन्नओ'त्ति अनेनेदं सूचितं-'घिरम्महत्या दढपाणिपायपिद्रुत्तरोरुपरिणए'त्यादि, इद वर्णके 'चम्मेद्वद्हणे त्याद्ययधीतं तदिह न वाच्यं, एतस्म विशेषणस्य खिया असम्भवात् , अत एवाह-'चम्मेद्वदुहणमुट्ठियसमाहयनिचियगत्तकाया न भन्नई'त्ति, तत्र च चर्मेष्टकादीनि व्यायामक्रिया-It यामुपकरणानि तैः समाहतानि व्यायामप्रवृत्तावत एव निचितानि च-धनीभूतानि गात्राणि-अङ्गानि यत्र स तथा तथा-IP विधः कायो यस्याः सा तथेति, 'तिक्खाए'त्ति परुषायां 'बहरामईए'त्ति वज्रमय्यां सा हि नीरन्ध्रा कठिना च भवति 'सण्हकरणीए'त्ति श्लक्ष्णानि-चूर्णरूपाणि द्रव्याणि क्रियन्ते यस्यां सा श्लक्ष्णकरणी-पेषणशिला तस्यां 'चट्ठावरएणं ति 18|| वर्तकवरेण-लोष्टकप्रधानेन 'पुढषिकाइय'ति पृथिवीकायिकसमुदयं 'जतुगोलासमाण'ति डिम्भरूपकीडनकजतुगोलक-12 प्रमाणं नातिमहान्तमित्यर्थः 'पडिसाहरिए'त्यादि इह प्रतिसंहरणं शिलायाः शिलापुत्रकाच संहत्य पिण्डीकरणं प्रतिसपणं तु शिलायाः पततः संरक्षणं, 'अत्धेगइय'ति सन्ति 'एके केचन 'आलिद्ध'त्ति आदिग्धाः शिलायां शिलापुत्रके दीप अनुक्रम [७६४] 294 ~1537~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy