SearchBrowseAboutContactDonate
Page Preview
Page 1898
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३०], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१], मूलं [८२५] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [८२५]] युर्न प्रकुर्वन्ति तक्रियावादानुभावादित्यवसेयं, अक्रियावादादिसमवसरणत्रये तु नारकाणां सर्वपदेषु तिम्मनुष्यायुषी ॥ एव भवतः, सम्यग्मिथ्यात्वे पुनर्षिशेषोऽस्तीति तदर्शनायाह-'नवरं सम्मे'त्यादि, सम्यग्मिथ्यादृष्टिनारकाणां वे एवा|न्तिमे समवसरणे स्तः, तेषां चायुर्वन्धो नास्त्येव गुणस्थानकस्वभावादतस्ते तयोर्न किश्चिदप्यायुःप्रकुर्वन्तीति । 'पुढवि-द काइये'त्यादौ 'दुविहं आउयति मनुष्यायुस्तिर्यगायुश्चेति, 'तेउलेस्साए न किंपि पकरेंति'त्ति अपर्याप्तकावस्थाया|| मेव पृथिवीकायिकानां तझावात्तद्विगम एवं चायुषो बन्धादिति, 'सम्मत्सनाणेसुन एकंपि आउयं पकरेंति'त्ति,8/ द्वीन्द्रियादीनां सम्यक्त्वज्ञानकालात्यय एवायुर्वन्धो भवत्यल्पत्वात्तत्कालस्येति नैकमप्यायुर्वन्नन्ति तयोस्ते इति ॥ पञ्चेन्द्रियस्तिर्यग्योनिकदण्डके-कण्हलेसा णमित्यादि, यदा पञ्चेन्द्रियतिर्यञ्चः सम्यग्दृष्टयः कृष्णलेश्यादिपरिणता भवन्ति तदाऽऽयुरेकमपि न बन्नन्ति, सम्यग्दशां वैमानिकायुर्वन्धकत्वेन तेजोलेश्यादिवयबन्धनादिति । 'तेउलेसा जहा सलेस'त्ति, अनेन च क्रियावादिनो वैमानिकायुरेव इतरे तु त्रयश्चतुर्विधमप्यायुः प्रकुर्वन्तीति प्राप्त, सलेश्यानामेवंविधस्वरूपतयोक्तत्वात् , इह तु यदनभिमतं तनिषेधनायाह-'नवरं अकिरियावाई'त्यादि, शेषं तु प्रतीतार्थत्वान्न व्याख्यातमिति ॥ त्रिंशत्तमशते प्रथमः ॥ ३०॥१॥ अणंतरोववन्नगाणं भंते! नेरइया कि किरियावादी? पुच्छा, गोयमा किरियावादीवि जाव वेणइयवादीचि, सलेस्सा भंते! अणंतरोववन्नगा नेरइया किं किरियावादी एवं चेव, एवं जहेव पढमुद्देसे मेरहयाणं वत्तवया तहेव इहवि भाणियबा, नवरं जं जस्स अस्थि अर्णतरोववन्नगाणं नेरदयाणं तं तस्स भाणि दीप PROGRAHANA अनुक्रम [९९९] समवसरण, तस्य क्रियावादि आदि चत्वार: भेदा: एवं प्रत्येक-भेदस्य वक्तव्यता ~ 1897~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy