SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१२५...] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत ॥ अथ तृतीयं शतकम् ॥ सूत्रांक [१२५...] गाथा व्याख्यातं द्वितीयशतमथ तृतीयं व्याख्यायते, अस्य चायमभिसम्बन्धः-अनन्तरशतेऽस्तिकाया उक्ताः, इह तु तद्विशेपभूतस्य जीवास्तिकायस्य विविधधर्मा उच्यन्ते, इत्येवंसम्बन्धस्यास्य तृतीयशतस्योदेशकासकहायेय गाथा केरिसविउब्वणा चर्मर किरिय जाणिस्थिं नगर पाला यें। अहिवइ इंदियपरिसी ततियम्मि सए दसुऐसा ॥१॥ तत्र 'केरिसविउध्वण'त्ति कीदृशी चमरस्य विकुर्वणाशक्तिरित्यादिप्रश्ननिर्वचनार्थः प्रथम उद्देशकः १, 'चमर'त्ति All चमरोत्पाताभिधानार्थो द्वितीयः २, 'किरिय'सि कायिक्यादिक्रियाधर्थाभिधानार्थस्तृतीयः ३, 'जाण'त्ति यान देवेन || #क्रियं कृतं जानाति साधुरित्याद्यर्थनिर्णयार्थश्चतुर्थः ४, 'इत्थि'त्ति साधुर्बाह्यान् पुगलान् पर्यादाय प्रभुः ख्यादिरूपाणि | वैक्रियाणि कर्तुमित्याद्यर्थनिर्णयार्थः पञ्चमः ५, 'नगर'त्ति वाराणस्यां नगा कृतसमुद्घातोऽनगारो राजगृहे रूपाणि जानातीत्याद्यर्थेनिश्चयपरः षष्ठः ६, 'पाला यत्ति सोमादिलोकपालचतुष्टयस्वरूपाभिधायकः सप्तमः ७, 'अहिवइत्ति असुरादीनां कति देवा अधिपतयः इत्याद्यर्थपरोऽष्टमा, 'इंदिय'त्ति इन्द्रियविषयाभिधानार्थो नवमः ९, 'परिस'त्ति चमरपरिषदभिधानार्थों दशमः १० इति । तत्र कीदृशी विकुर्वणा ! इत्याद्यर्थस्य प्रथमोदेशकस्वेदं सूत्रम्तेणं कालेणं तेणं समएणं मोया नाम नगरी होत्था वणओ, तीसे णं मोयाए नगरीए पहिया उत्तरपुर दीप अनुक्रम [१५१] ~310~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy