SearchBrowseAboutContactDonate
Page Preview
Page 1655
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [ ७०१ ] दीप अनुक्रम [८४६] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [२४], वर्ग [-], अंतर् शतक [-] उद्देशक [१२] मूलं [ ७०१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या ४ भवति तत्रोत्कर्षतोऽष्टौ भवग्रहणानि तदन्यत्र त्वसश्वेयानि ततश्चेहोत्पत्तिविषयभूतजीवेषूत्कृष्टा स्थितिरित्युत्कर्षतोऽष्टौ प्रज्ञप्तिः भवग्रहणान्युक्तानि, एवमुत्तरत्रापि भावनीयमिति, 'छावत्तरिं वाससयसहस्संति द्वाविंशतेर्वर्षसहस्राणामष्टाभि या वृत्तिः २ ||८२५|| अभयदेवी- 2 भवग्रहणैर्गुणने षट्सप्ततिवर्षसहस्राधिकं वर्षलक्षं भवतीति १७६०००, चतुर्थे गमे 'लेसाओ तिन्नि'त्ति जघन्यस्थितिकेषु देवो नोत्पद्यते इति तेजोलेश्या तेषु नास्तीति षष्ठे गमे 'उकोसेणं अट्ठासीइं घाससहस्साई इत्यादि तत्र जघन्यस्थितिकस्योत्कृष्टस्थितिकस्य च चतुष्कृत्व उत्पन्नत्वाद् द्वाविंशतिर्वर्षसहस्राणि चतुर्गुणितान्यष्टाशीतिर्भवन्ति चत्वारि चान्तर्मुहर्त्ता नीति, नवमे गमे 'जहनेणं चोयालीसं 'ति द्वाविंशतेर्वर्षसहस्राणां भवग्रहणद्वयेन गुणने चतुश्चत्वा रिंशत्सहस्राणि भवन्तीति ॥ एवं पृथिवीकायिकः पृथिवीकायिकेभ्य उत्पादितः, अथासावेवान्कायिकेभ्य उत्पाद्यते'जह आउक्काइए' त्यादि, 'चक्कओ भेदोत्ति सूक्ष्मवादरयोः पर्याप्तकापर्याप्तकभेदात् 'संवेहो तइयछट्टेत्यादि तत्र |भवादेशेन जघन्यतः संवेधः सर्वगमेषु भवग्रहणद्वयरूपः प्रतीतः उत्कृष्टे च तस्मिन् विशेषोऽस्तीति दर्श्यते, तत्र च तृती यादिषु सूत्रोक्तेषु पञ्चसु गमेषूत्कर्षतः संबेधोऽष्टौ भवग्रहणानि, पूर्वप्रदर्शिताया अष्टभवग्रह्णनिबन्धनभूतायास्तृतीयपष्ठसप्तमाष्टमेष्वेकपक्षे नवमे तु गमे उभयत्राप्युत्कृष्टस्थितेः सद्भावात्, 'सेसेसु वसु गमएसु'ति शेषेषु चतुर्षु गमेषु| प्रथमद्वितीयचतुर्थपञ्चमलक्षणेषूत्कर्षतोऽसत्येयानि भवग्रहणानि, एकत्रापि पक्षे उत्कृष्टस्थितेरभावात् । 'तयगमए काला एसेणं जहनेणं बावीसं वाससहस्साई ति पृथिवीकायिकानामुत्पत्तिस्थानभूतानामुत्कृष्टस्थितिकत्वात्, 'अंतो मुहुत्तमम्भहियाई ति अप्कायिकस्य तत्रोत्पित्सोरौधिकत्वेऽपि जघन्यकालस्य विवक्षितत्वेनान्तर्मुहूर्त्तस्थितिकत्वात्, Jan Eucation International For Par Use Only ~ 1654 ~ २४ शतके उद्देशः १२ पृथ्व्याउ त्पादः सू ७०१ ॥८२५ ॥ waryru
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy