SearchBrowseAboutContactDonate
Page Preview
Page 1654
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग -], अंतर्-शतक -1, उद्देशक [१२], मूलं [७०१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७०१] अट्ठासीर्ति वासहस्साह वारसहिं राइदिएहिं अन्भहियाई एवतियं एवं संवेहो उवजुंजिऊण भाणियचो ९॥ जइ बाउक्काइएहितो वाउकाइयाणवि एवं चेव णव गमगा जहेव तेउकाइयाणं णवरं पडागासंठिया प० संवेहो | वाससहस्सेहि कायद्यो सहयगमए कालादे०जह. बावीसं वाससहस्साई अंतोमुहुत्तमम्भहियाई उक्कोसेणं एगं वाससयसहस्सं एवं संघहो उव जिऊण भाणियबो॥जह वणस्सइकाइएहिंतो उवष० वणस्सइकाइ-18 याणं आउकाइयगमगसरिसा णव गमगा भाणियषा नवरंणाणासंठिया सरीरोगाहणा प० पढमएमु पच्छि|ल्लएसु यतिसु गमएसु जह• अंगुलस्स असंखेजइभागं उक्कोसेणं सातिरेगं जोपणसहस्सं मझिल्लएसु तिसु तहेव जहा पुढविकाइयाणं संवेहो ठिती य जाणियवा तझ्यगमे कालादेसेणं जहन्नेणं यावीसं घास-|| द्र सह. अंतोमुटुसमन्भहियाई उकोसेणं अट्ठावीसुसरं वाससयसहस्सं एवतियं एवं संघहो उवजुजिऊण & | भाणियचो (सूत्रं ७०१)॥ तत्र च 'जहा वर्फतीए'त्ति इत्यादिना यत्सूचितं तदेवं दृश्य-किं एगिदियतिरिक्खजोणिपहिंतो उववजंति जाव पंचिंदियतिरिक्खजोणिएहिंतो उववजति !, गोयमा! एगिदियतिरिक्खजोणिएहिंतो जाव पंचिंदियतिरिक्खजोणिपहितोवि ववजति'इत्यादि, तृतीये गमे 'नवरं जहन्नेणं एको वेत्यादि प्राक्तनगमयोरुसित्सुबहुत्वेनासावेया एवोत्पद्यन्त | इत्युक्तम् इह तूत्कृष्टस्थितय एकादयोऽसोयान्ता उत्पद्यन्ते उत्कृष्टस्थितिपूत्पित्सूनामल्पत्वेनैकादीनामप्युत्पादसम्भ|वात् , 'उकोसेणं अह भवग्गहणाईति, इहेदमवगन्तव्यं यत्र संवेधे पक्षद्वयस्य मध्ये एकत्रापि पक्षे उत्कृष्टा स्थिति दीप अनुक्रम [८४६] 156 *993 ~1653~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy