SearchBrowseAboutContactDonate
Page Preview
Page 1656
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग -], अंतर्-शतक -1, उद्देशक [१२], मूलं [७०१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७०१] |'उकोसेणं सोलमुत्तरं वाससयसहस्स'ति, इहोत्कृष्टस्थितिकत्वात्पृथिवीकायिकानां तेषां च चतुर्णा भवानां भावात् तत्रोत्पित्सोश्चाप्कायिकस्यौधिकत्वेऽप्युत्कृष्ट कालस्य विवक्षितत्वादुत्कृष्टस्थितयश्चत्वारस्तद्भवाः, एवं च द्वाविंशतेर्वर्ष| सहस्राणां सप्तानां च प्रत्येक चतुर्गुणितत्वे ४००००। २४०००। मीलने च षोडशसहस्राधिक लक्षं भवति ११६०००, |'छट्टे गमए'इत्यादि, षष्ठे गमे हि जघन्यस्थितिक उत्कृष्टस्थितिषूत्पद्यत इत्यन्तर्मुहूर्तस्य वर्षसहस्रद्वाविंशतेश्च प्रत्येक चतुर्भवग्रहणगुणितत्वे यथोक्तमुत्कृष्ट कालमानं स्यात् ८८००० अत एव सप्तमादिगमसंवेधा अप्यूह्याः नवरं नवमे । | गमे जघन्येनकोनत्रिंशद्वर्षसहस्राणि अप्कायिकपृथिवीकायिकोत्कृष्टस्थितेमीलनादिति ॥ अथ तेजस्कायिकेभ्यः पृथि-15 वीकायिकमुत्पादयन्नाह-'जईत्यादि, "तिन्नि लेसाओ'त्ति अप्कायिकेषु देवोत्पत्तेः तेजोलेश्यासद्भावाच्चतम्रस्ता उक्ताः इह तु तदभावात्तिन एवेति, 'ठिई जाणियवति तत्र तेजसो जघन्या स्थितिरन्तर्मुहुर्तमितरा तु त्रीण्यहोरात्राणीति । 'तईयगमे इत्यादि, तृतीयगमे औधिकस्तेजस्कायिक उत्कृष्टस्थितिषु पृथिवीकायिकेपूत्पद्यते इत्यत्रैकस्य पक्षस्योत्कृष्टस्थितिकदत्वमतोऽष्टौ भवग्रहणान्युत्कर्षतः, तत्र च चतुएं पृथिवीकायिकोत्कृष्टभवग्रहणेषु द्वाविंशतेवर्षसहस्राणां चतुर्गुणितत्वेऽष्टा शीतिस्तानि भवन्ति, तथा चतुर्वेव तेजस्कायिकभवेषूत्कर्षतः प्रत्येकमहोरात्रत्रयपरिमाणेषु द्वादशाहोरात्राणीति, एवं संवेहो उवजुजिकण भाणियघोत्ति, स चैवं-पष्ठादिनवान्तेषु गमेष्वष्टौ भवग्रहणानि तेषु च कालमानं यथायोगम-||8 भ्यूज़, शेषगमेषु तूत्कृष्टतोऽसोया भवाः कालोऽप्यसयेय एवेति ॥ अथ वायुकायिकेभ्यः पृथिवीकायिकमुत्पादयन्नाह'जई त्यादि, 'संवेहो वाससहस्सेहिं कायवोत्ति तैजस्कायिकाधिकारेऽहोरात्रैः संवेधः कृतः इह तु वर्षसहस्रः स कार्यों SACROSSACSCORROSAGAR दीप अनुक्रम [८४६] ~ 1655~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy