________________
आगम (०५)
"भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३२], मूलं [३७५-३७७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [३७५-३७७]]
विसेसाहिया वा १, गंगेया ! सबथोवे बेमाणियवेवपवेसणप भवणवासिदेवपचेसणए असंखेजपुणे पापा तरदेचपचेसणए असंखेजमुणे जोहसियदेवपचेसणए संखेनगुणे (सूचं ३७६) ॥ एयस्स णं भंते ! नेपपवे-II
सणगस्स तिरिक्ख० मणुस्स. देवपवेसणगस्स कयरे कयरे जाव विसेसाहिए वा, गंगेया ! सवथोवे मणु-11 ४ स्सपवेसणए नेरइयपवेसणए असंखेजगुणे देवपवेसणए असंखेजगुणे तिरिक्खजोणियपवेसणए असंखेन-दा , गुणे (सूत्रं ३७७)॥
मनुष्यप्रवेशनक देवप्रवेशनकं च सुगम, तथाऽपि किश्चिल्लिख्यते-मनुष्याणां स्थानकद्वये संमूछिमगर्भजलक्षणे प्रवि-11 शतीति द्वयमाश्रित्यकादिसङ्ख्यातान्तेषु पूर्ववद्विकल्पाः कार्याः, तत्र चातिदेशानामन्तिम सालातपदमिति तद्विकल्पान । साक्षादर्शयशाह-'संखेज्जे'त्यादि, इह द्विकयोगे पूर्ववदेकादश विकल्पाः, असातपदे तु पूर्व द्वादश पिकल्या पक्का इह पुन-1 रेकादशैव, यतो यदि संमूछिमेषु गर्भजेषु चासङ्ख्यातत्वं स्यात्तदा द्वादशोऽपि विकल्पो भवेत् , न चैवं, इह गर्भजमनुष्याणां स्वरूपतोऽप्यसङ्ख्यातानामभावेन तत्प्रवेशनकेऽसातासम्भवाद् , अतोऽसङ्ख्यातपदेऽपि विकल्पैकादशकदर्शनायाहअसंखेजा' इत्यादि । 'उकोसा भंते' इत्यादि, 'सबेवि ताव संमुच्छिममणुस्सेसु होज्जत्ति समूच्छिमानामसङ्ख्यातानां भावेन प्रविशतामप्यसङ्ख्यातानां सम्भवस्ततश्च मनुष्यप्रवेशनकं प्रत्युत्कृष्टपदिनस्तेषु सर्वेऽपि भवन्तीति, अत एवं | संमूरिछममनुष्यप्रवेशनकमितरापेक्षयाऽसनातगुणमवगन्तव्य मिति ॥ देवप्रवेशनके 'सबेवि ताव जोहसिएसु होज'चि || ज्योतिष्कयामिनो बहब इति तेषूत्कृष्टपदिनो देवप्रवेशनकवन्तः सर्वेऽपि भवन्तीति 'सवत्थोवे केमाणियदेवप्पयेस-1
-
दीप अनुक्रम [४५५-४५७]
पार्वापत्य गांगेय-अनगारस्य प्रश्ना:
~910~