________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३२], मूलं [३७५-३७७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक
[३७५
-३७७]]
दीप अनुक्रम [४५५-४५७]
व्याख्या-दणए'ति तदामिनां तत्स्थानानां चाल्पत्वादिति ॥ अथ नारकादिप्रवेशनकस्यैवाल्पत्वादि निरूपयशाह-एयरस 'मि- ९ शतके
प्रज्ञप्तिःत्यादि, तत्र सर्वस्तोकं मनुष्यप्रवेशनक, मनुष्यक्षेत्र एव तस्य भावात् , तस्य च स्तोकत्वात् , नैरयिकप्रवेशनकं त्वसङ्ख्या- उहशः ३२ समयदेवीतगुणं, तगामिनामसङ्ख्यातगुणत्वात् , एवमुत्तरत्रापीति ॥ अनन्तरं प्रवेशनकमुकं तत्पुनरुत्पादोद्वर्त्तनारूपमिति नारका
प्रवेशनाल्पया वृत्तिः२ दीनामुत्पादमुद्वर्त्तनां च सान्तरनिरन्तरतया निरूपयन्नाह
बहुत्वं
सू ३७८ ॥४५॥ संतरं भंते ! नेरइया स्ववजंति निरंतरं नेरइया उववनंति संतरं असुरकुमारा उववजंति निरंतरं असुर-8 सान्तराद्य
॥ कुमारा जाव संतरं वेमाणिया उववज्जति निरंतरं वेमाणिया उववजंति संतरं नेरइया उवव९ति निरंतरं नेर- पादादि तिया उववस॒ति जाव संतरं वाणमंतरा उबवति निरंतरं वाणमंतरा उववदृति संतरं जोइसिया चयंति सू ३७८ निरंतरं जोइसिया चयंति संतरं वेमाणिया चयंति निरंतरं बेमाणिया चयंति, गंगेया ! संतरंपि नेर-18
तिया उववजंति निरंतरं नेरतिया उववनंति जाव संतरंपि थणियकुमारा उववज्जंति निरंतरं थणिजयकुमारा उववजति नो संतरपि पुरविकाइया उबवज्जति निरंतरं पदविकाइया उववजंति एवं जाव वणस्स-11
इकाइया सेसा जहा नेरइया जाव संतरंपि वेमाणिया उववर्जति निरंतरंपि माणिया उधवजंति, संतरपि|| BI नेरक्या उववति निरंतरपि नेरइया पचवहति एवं जाव धणियकुमारा नो संतरं पुढविकाइया एववति ४५३॥ | निरंतरं पुढविकाइया उबवटुंति एवं जाव वणस्सइकाइया सेसा जहा नेरड्या, नवरं जोइसियवेमाणिया |चयंति अभिलायो, जाव संतरपि वेमाणिया चयंति निरंतरं वेमाणिया चर्षति ।। संतो भंते ! नेरतिया उब
| पाश्र्वापत्य गांगेय-अनगारस्य प्रश्ना:
~911~