SearchBrowseAboutContactDonate
Page Preview
Page 1421
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग -1, अंतर्-शतक [-], उद्देशक [५], मूलं [५७६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५७६] व्याख्या-13 हीए जावणादितरवेणं हस्थिणागपुरं मझमझेणं निग्गच्छा नि०२ जेणेव सहसंपवणे उज्जाणे तेणेव ||१६ शतके प्रज्ञप्तिः उवा०२ छत्तादिते तित्थगरातिसए पासति एवं जहा उदायणो जाव सयमेव आभरणं मुयह स०२ सयअभयदेवी- मेव पंचमुट्टियं लोयं करेति स०२जेणेव मुणिमुखए अरहा एवं जहेव उदायणो तहेच पपइए, तहेव एक्कारस वत्ता अंगाई अहिजइ जाव मासियाए संलेहणाए सहि भत्ताई अणसणाए जाव छेदेति सहि भत्ताइं०२ आलो-31 | वंभवादि ॥७०८॥ सू ५७६ इयपडिकंते समाहिपत्ते कालमासे कालं किचा महासुके कप्पे महासामाणे विमाणे उचवायसभाए देवसयणिज्जंसि जाव गंगदत्तदेवत्ताए उववन्ने, तए णं से गंगदत्ते देवे अहुणोववन्नामेत्तए समाणे पंचविहाए पज्जसीए पजतिभावं गच्छति, तंजहा-आहारपज्जत्तीए जाव भासामणपजत्तीए, एवं खलु गोयमा ! गंगदत्तेणं [४] देवेणं सा दिखा देवड्डी जाव अभिसमा गंगदत्तस्स णं भंते ! केवतियं कालं ठिती पन्नत्ता, गोयमा ! सत्तरससागरोवमाई ठिती, गंगदत्ते णं भंते ! देवे ताओ देवलोगाओ आउक्खएणं जाव महावि. वासे |सिज्झिहिति जाच अंतं काहिति ॥ सेवं भंते।२त्ति ॥ (सूत्रं ५७६)॥ १६-५॥ 'दिवं तेयलेस्सं असहमाणे'त्ति इह किल शकः पूर्वभवे कार्तिकाभिधानोऽभिनवश्रेष्ठी बभूव गङ्गदत्तस्तु जीर्णः श्रेष्ठीति, तयोश्च प्रायो मत्सरो भवतीत्यसावसहनकारणं संभाव्यत इति, 'एवं जहा सूरियाभो ति अनेनेदं सूचित ॥७०८॥ |'सम्मादिही मिच्छादिट्ठी परित्तसंसारिए अणंतसंसारिए सुलभबोहिए दुल्लभबोहिए आराहए विराहए चरिमे अचरिमें इत्यादीति ॥ षोडशशतस्य पञ्चमोद्देशः परिपूर्णतां प्राप्तः॥१६-५॥ SAXBA दीप अनुक्रम [६७६] अत्र षोडशमे शतके पंचम-उद्देशकः परिसमाप्त: गंगदत्त-अनगारस्य कथा ~1420~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy