SearchBrowseAboutContactDonate
Page Preview
Page 1422
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [५७७-५७९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५७७५७९] पश्चमोदेशके गङ्गादत्तस्य सिद्धिरुका, सा च भव्यानां केषाश्चित् स्वमेनापि सूचिता भवतीति स्वमस्वरूप पष्ठेनोच्यते । ६ इत्येवंसम्बन्धस्थास्येदमादिसूत्रम् कतिविहे णं भंते ! सुविणदंसणे पण्णते ?, गोयमा ! पंचविहे सुविणदसणे पण्णत्ते, तंजहा-अहातचे |पयाणे चिंतासुविणे तषिवरीए अवत्तदंसणे ॥ सुत्ते णं भंते ! सुविण पासति जागरे सुविणं पासति सत्त-|| जागरे मुविण पासति?, गोयमा! नो मुत्ते सुविणं पासइनो जागरे सुविणं पासइ सुत्तजागरे सुविण || पासह ॥ जीवा गं भंते ! किं सुसा जागरा सुत्तजागरा?, गोयमा ! जीवा सुत्ताधि जागरावि सुत्तजाग-16 रावि, नेरड्या णं भंते । किं सुत्ता १ पुच्छा, गोयमा नेरइया सुत्ता नो जागरानो सुत्तजागरा, एवं जावर चरिंदिया, पंचिंदियतिरिक्खजोणिया णं भंते ! किं सुत्ता. पुच्छा, गोयमा! सुत्ता नो जागरा सुत्तजाग-18 रावि, मणुस्सा जहा जीवा, वाणमंतरजोइसियवेमाणिया जहा नेरइया ॥ (सूत्रं ५७७)॥ संवुडे णं भंते ।। || सुविण पासइ असंवुडे सुविण पासह संबुडासंबुडे सुविणं पासइ, गोपमा ! संखुडेवि सुविण पासह असं-| बुडेवि सुविणं पासह संयुडासंधुडेवि सुविण पासइ, संखुडे सुविणं पासति अहातचं पासति, असंवुढे सुविणं | पासति तहावि तं होज्जा अन्नहा वा तं होजा, संचुडासंबुडे सुविणं पासति एवं चेव ॥ जीवा णं भंते ! किल संबुडा असंबुडा संबुडासंधुडा, गोयमा ! जीवा संबुडावि असंबुडावि संघुडासंबुडावि, एवं जहेव सुत्ताणं || 2 ॥डओ तहेव भाणियषो । कति णं मंते ! सुविणा पण्णत्ता, गोयमा ! बायालीसं सुविणा पन्नत्ता, करणं दीप अनुक्रम [६७७-६७९] अत्र षोडशमे शतके षष्ठं-उद्देशक: आरब्ध: स्वप्न-दर्शन, स्वप्नद्रष्टा, स्वप्नस्य प्रकाराः, भगवता द्रष्टा दश-स्वप्ना: एवं तस्य फलं ~14214
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy