SearchBrowseAboutContactDonate
Page Preview
Page 1423
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [५७७-५७९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५७७५७९] व्याख्या- भंते ! महासुविणा पण्णत्ता, गोयमा! तीसं महासुविणा पण्णत्ता, कति णं भंते ! सबसुविणा पण्णता, १६ शतके प्रज्ञप्तिः गोयमा! बावत्तरि सबसुविणा पण्णता । तित्थयरमायरोणं भंते ! तिस्थगरंसि गम्भं वक्कममाणसि कति | उद्देशः ६ अभयदेवी-3 महासुविणे पासित्ताणं पडिबुझंति ?, गोयमा ! तित्थयरमायरो णं तिस्थयरंसि गन्भं वक्कममाणंसि एएसि 10 सुप्तादिया वृत्तिः२ तीसाए महासुविणाणं इमे चोदस महासुविणे पासित्ताणं पडिबुझंति, तं०-गयउसभसीहअभिसेयजावदा श्यस्वमभे सू५७७ ॥७०९॥ सिहि च । चक्कवहिमायरो गं भंते ! चक्कर्टिसि गम्भं वक्कममाणंसि कति महासुमिणे पासित्ता णंद्र संवृतादी पडिबुझंति ?, गोयमा!चक्कवधिमायरो चकवहिसिजाव चकममाणंसि एएसिं तीसाए महामु एवं जहा ति- नां सत्यस्व. दात्थगरमायरो जाव सिहं च । चासुदेवमायरो णं पुच्छा, गोयमा ! वासुदेवमायरो जाव चकममाणंसि|प्रतादि७२ एएसिं चोहसण्हं महासुविणाणं अन्नयरे सत्त महासुविणे पासित्ताणं पडिबु०। बलदेवमायरो वा णं पुच्छा, स्वप्नाश्च सू ४ गोयमा ! बलदेवमायरो जाव एएसिं चोदसण्हं महामुविणाणं अन्नयरे चत्तारि महासुविणे पासित्ता णं ५७८ वीरतैपडि० । मंडलियमायरो णं भंते ! पुच्छा०, गोयमा ! मंडलियमायरो जाव एएर्सि चोइसणहं महासु० दृष्टाः१०स्व अन्नयरं एगं महं सुविणं जाव पडिबु० (सूत्रं ५७८)॥ समणे भ० महावीरे छउमत्थकालियाए अंतिमरा माः सू५७९ इयंसि इमे दस महासुविणे पासित्ताणं पडिबुद्धे, तं०-एगं च णं महं घोररूवदित्तधरं तालपिसायं सुविणे ७०९॥ पराजियं पासित्ताणं पडिबुद्धे १ एगं च णं महं सुकिल्लपक्खगं पुंसकोइलं सुविणे पासि०२ एगं च णं महं | चित्तविचित्तपक्खगं पुंसकोइलग सुविणे पासित्ता णं पडिबुद्धे ३ एगं च णं महं दामदुर्ग सबरयणामयं सुविणे दीप अनुक्रम [६७७-६७९] स्वप्न-दर्शन, स्वप्नद्रष्टा, स्वप्नस्य प्रकारा:, भगवता द्रष्टा दश-स्वप्ना: एवं तस्य फलं ~1422~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy