SearchBrowseAboutContactDonate
Page Preview
Page 1420
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [५७६ ] दीप अनुक्रम [६७६] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [१६], वर्ग [-], अंतर् शतक [-], उद्देशक [५], मूलं [ ५७६] मुनि दीपरत्नसागरेण संकलित चरमाणे गामाशुगामं जाव जेणेव सहसंबवणे उज्जाणे जाव विहरति परिसा निग्गया जाब पजुवासति, तए णं से गंगदत्ते गाहावती इमीसे कहाए लद्धट्ठे समाणे हतुट्ट जाव कययलिजाब सरीरे साओ गिहाओ पटिनिक्खमति २ पायविहारचारेणं हत्थिणागपुरं नगरं मज्झंमज्झेणं निग्गच्छति २ जेणेव सहसंबवणे उज्जाणे जेणेव मुणिसुबए अरहा तेणेव उवागच्छइ २ मुणिसुदयं अरहं तिक्खुत्तो आ० २ जाव तिवि| हाए पज्जुवासणाए पज्जुवासति, तए णं मुणिसुद्दए अरहा गंगदत्तस्स गाहावतिस्स तीसे य महतिजाव परिसा पडिगया, तए णं से गंगदत्ते गाहावती मुणिवयस्स अरहओ अंतियं धम्मं सोचा निसम्म ह | उट्ठाए उट्ठति २ मुणिसुवयं अरहं वंदति नम॑सति वंदित्ता नर्मसित्ता एवं वयासी-सदहामि णं भंते । निग्गंध पावयणं जाब से जहेयं तुझे वदह, जं नवरं देवाणुप्पिया! जेट्टपुत्तं कुटुंबे ठावेमि तए णं अहं देवाणुप्पियाणं अंतियं मुंडे जाव पञ्चयामि, अहासुहं देवाणुप्पिया ! मा पडिबंधं, तर णं से गंगदन्ते गाहावई मुणिसुक्षणं अरया एवं वृत्ते समाणे हट्टतुट्ट० मुणिवयं अरिहं चंदति न० २ मुणिसुइयरस अरहओ अंतिपाओ सहसंववणाओ उज्जाणाओ पडिनिक्खमति प० २ जेणेव हस्थिणापुरे नगरे जेणेव सए गिहे तेणेव उवा० २ विडलं असणं पाणं जाव उवक्खडावेति उ०२मित्तणातिणियगजाव आमंतेति आमंतेत्ता तओ पच्छा पहाए जहा पूरणे जाव जेहपुत्तं कुटुंबे ठावेति तं मित्तणाति जाव जेट्टपुत्तं च आपुच्छति आ० २ पुरिससहस्साहणिं सीयं दुरूहति पुरिससह ० २ मिश्रणातिनियगजाब परिजणेणं जेहपुत्त्रेण य समणुगम्यमाणमग्गे सवि Education Internation आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः गंगदत्त-अनगारस्य कथा For Pasta Lise Only ~ 1419~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy