________________
आगम
(०५)
"भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [५७३-५७५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक
या वृत्तिः२
[५७३
-५७५]
व्याख्या
परिणमन्तीति कृत्वा नो परिणतास्ते व्यपदिश्यन्त इति मिथ्यादृष्टिवचनं, सम्यग्दृष्टिः पुनराह-परिणममाणा पोग्गला- १६ शतके
परिणया नो अपरिणय'त्ति, कुतः इत्याह-परिणमन्तीतिकृत्वा पुद्गलाः परिणता नो अपरिणताः, परिणमन्तीति हि यद-15 उद्देशा अभयदेवी- च्यते तत्परिणामसद्भावे नान्यथाऽतिप्रसङ्गात्, परिणामसद्भावे तु परिणमन्तीति व्यपदेशे परिणतत्वमवश्यंभावि, यदि हि गङ्गदत्तपू
|परिणामे सत्यपि परिणतत्वं न स्यात्तदा सर्वदा तदभावप्रसङ्ग इति । 'परिवारो जहा सूरियाभस्से'त्यनेनेदं सूचित- वैभवादि ॥७०७॥
४|| तिहिं परिसाहिं सत्तहिं अणिएहिं सत्तहिं अणियाहिबईहिं सोलसहिं आयरक्खदेवसाहस्सीहिं अन्नेहि य बहूहिं महासामाण-1||| सू ५७६ |विमाणवासीहिं वेमाणिएहिं देवेहिं सद्धिं संपरिबुडे' इत्यादि।
भंतेत्ति भगवं गोयमे समणं भगवं महावीर जाव एवं वयासी-गंगदत्तस्स णं भंते ! देवस्स सा दिया| | देवड्डी दिखा देवजुती जाव अणुप्पविट्ठा ?, गोयमा ! सरीरं गया सरीरं अणुप्पविट्ठा कृडागारसालादिट्टतो |जाब सरीर अणुप्पचिट्ठा । अहो णं भंते ! गंगदते देचे महहिए जाव महेसक्खे ?, गंगदत्तेणं भंते ! देवेणं |सा दिवा देवही दिखा देवजुत्ती किण्णा लद्धा जाव गंगदत्तेणं देवेणं सा दिवा देवही जाच अभिसमन्नागया ,
गोयमादी समणे भगवं महावीरे भगवं गोयम एवं क्यासी-एवं खलु गोयमा ! तेणं कालेणं २ इहेव जंचुदाहीवे २भारहे वासे हथिणापुरे नाम नगरे होत्था बन्नओ, सहसंबवणे उजाणे वन्नओ, तत्थ णं हस्थिणापुरे
| ॥७०७॥ नगरे गंगदत्ते नाम गाहावती परिचसति अह जाव अपरिभए, तेणं कालेणं २ मुणिमुखए अरहा आदिगरे । जाव सपन्नू सवदरिसी आगासगएणं चक्कणं जाब पकहिजमाणेणं प० सीसगणसंपरिखुढे पुवाणुपुर्वि
दीप अनुक्रम
[६७३
-६७५]
गंगदत्त-अनगारस्य कथा
~1418~