SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग -1, अंतर्-शतक [-], उद्देशक [४], मूलं [९९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत H सूत्रांक [९९] व्याख्या- यभागो विषयः, उत्कर्षतस्तु श्रोत्रस्य द्वादश योजनानि, चक्षुषः सातिरेक लक्षं, शेषाणां च नव योजनानीति, 'अणगारे' है २ शतके त्ति अनगारस्य समुद्घातगतस्य ये निर्जरापुद्गलास्तान्न छद्मस्थो मनुष्यः पश्यतीति, 'आहार'त्ति निर्जरापुद्गलानारका- का उद्देशा४ अभयदेवी है इन्द्रियाधि या वृत्तिः द यो न जानन्ति न पश्यन्ति आहारयन्ति चेत्येवमादि बहु वाच्यम् । अथ किमन्तोऽयमुद्देशकः ? इत्याह-यावदलोकः' अलोकसूत्रान्तः, तच्चेदम्-'अलोगे णं भंते ! किण्णा फुडे कइहिं वा कारहिं फुडे !, गोयमा ! नो धम्मस्थि कारः सू९९ ॥१३॥ सकाएक फुडे जाव नो आगासस्थिकारणं फूडे आगासत्थिकायस्स देसेणं फुडे आकासस्थिकायस्स पएसेहिं फुडे नो पुढ विकाइएणं फुडे जाव नो अद्धासमएणं फुडे एगे अजीवदवदेसे अगुरुलहुए अणंतेहिं अगुरुलहुयगुणेहिं संजुसे सपागासे अणंतभागूणे'त्ति । नालोको धर्मास्तिकायादिना पृथिव्यादिकायैः समयेन च स्पृष्टो-व्याप्तः, तेषां तत्रासरवात्, आकाशास्तिकायदेशादिभिश्च स्पृष्टः, तेषां तत्र सत्त्वात् , एकश्चासावजीवद्रव्यदेशः, आकाशद्रव्यदेशत्वात्तस्येति ॥ द्वितीयशते | चतुर्थः ॥२-४॥ SKHE दीप अनुक्रम [१२२] अनन्तरमिन्द्रियाण्युक्तानि, तद्वशाच्च परिचारणा स्यादिति तन्निरूपणाय पञ्चमोद्देशकस्येदमादिसूत्रम् अण्णउत्थिया णं भंते ! एवमाइक्खंति भासंति पन्नति परवेति, तंजहा-एवं खलु नियंठे कालगए स-|| माणे देवभूएणं अप्पाणेण से णं तत्थ णो अन्ने देवे नो अन्नेसिं देवाणं देवीओ अहिजंजिय २ परियारेइ १ || प्राणो अप्पणचियाओ देवीओ अभिजुंजिय २ परियारेइ २ अप्पणामेव अप्पाणं विउब्विय २ परियारेइ ३| ॥१३१॥ अत्र द्वितीय-शतके चतुर्थ-उद्देशक: समाप्त: अथ द्वितीय-शतके पंचम-उद्देशक: आरभ्यते ~267~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy