________________
आगम
(०५)
प्रत
सूत्रांक
[६१७]
दीप
अनुक्रम [७२७]
व्याख्याप्रज्ञशि: अभयदेवीया वृत्ति २
॥७३७॥
“भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः)
शतक [१८], वर्ग [−], अंतर्-शतक [-], उद्देशक [१], मूलं [६१७] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
प्रथमोदेशके वैमानिको वैमानिकभावेन स्याच्चरमः स्यादचरम इत्युक्तम्, अथ वैमानिकविशेषो यस्तद्भावेन चरमः स १८ शतक द्वितीयोदेशके दयते इत्येवं सम्बन्धस्यास्येदमादिसूत्रम् -
तेणं कालेणं २ बिसाहानामं नगरी होत्था बन्नओ, बहुपुत्तिए चेइए बन्नओ, सामी समोसढे जाव पज्जुवासह, तेणं कालेणं २ सके देविंदे देवराया वज्रपाणी पुरंदरे एवं जहा सोलसमसए बितिय उदेसए तहेब दिवेणं जाणविमाणेणं आगओ नवरं एत्थ आभियोगादि अस्थि जाव बत्तीसतिविहं नट्टविहिं उवदंसेति उव० २ जान पडिगए। अंतेत्ति भगवं गोयमे समणं भगवं महावीरं जाव एवं वयासी जहा तईयसए | ईसाणस्स तहेब कूडागारदितो तहेव पुवभवपुच्छा जाव अभिसमन्नागया ?, गोयमादि समणे भगवं महावीरे भगवं गोपमं एवं बयासी एवं खलु गोयमा । तेणं कालेणं तेणं समर्पणं इहेब जंबूदीवे २ भारहे वासे हत्थिणापुरे नामं नगरे होत्था बन्नओ, सहस्संबघणे उज्जाणे वन्नाओ, तत्थ णं हत्थिणागपुरे नगरे कत्तिए नाम सेट्ठी परिवसति अहे जाव अपरिभूए णेगमपढमासणिए णेगमट्टसहस्सस्स बहुसु कजेसु य कारणेसु य कोईबेस य एवं जहा रायप्पसेणइज्जे चित्ते जाव चक्खुभूए णेगम सहस्सस्स सयस्स य कुंडबस्स आहेवचं जाव कारेमाणे पालेमाणे य समणोवासए अहिगयजीवाजीवे जाव विहरति । तेणं काले २ | मुणिसुबए अरहा आदिगरे जहा सोलसमसए तहेब जाव समोसढे जाव परिसा पज्जुवासति, तए णं से कत्तिए सेट्ठी इमीसे कहाए लट्ठे समाणे हद्वतु एवं जहा एक्कारसमसए सुदंसणे तहेव निग्गओ जाव पज्जु
Education International
अथ अष्टादशमे शतके द्वितीय-उद्देशक: आरभ्यते
कार्तिकश्रेष्ठी कथा
For Palsta Use Only
~ 1478~
उद्देशः २ कार्त्तिकश्रे
व्यधिकारः सू ६१७
॥७३७॥
wor