________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१८], वर्ग -1, अंतर्-शतक [-], उद्देशक [२], मूलं [६१७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [६१७]]
|वासति, तए णं मुणिसुबए अरहा कत्तियस्स सेहिस्स धम्मकहा जाव परिसा पडिगया, तए णं से कत्तिए + सेट्ठी मुणिसुषयजाव निसम्म हतुट्ठ उठाए उद्वेति उ०२ मुणिसुवयं जाव एवं वयासी-एवमेयं भंते ! जाव से जहेयं तुज्झे वदह नवरं देवाणुप्पिया 1 नेगमट्ठसहस्सं आपुच्छामि जेहपुत्तं च कुईये ठावेमि, तए
अहं देवाणुप्पियाणं अंतियं पचयामि अहासुहं जाव मा पडिबंध, तए णं सेकत्तिए सेट्ठी जाव पडिनिक्खमिति २ जेणेव हस्थिणापुरे नगरे जेणेव सए गेहे तेणेव उवागच्छहरणेगमट्ठसहस्सं सदावेति २ एवं वयासी
एवं खलु देवाणुप्पिया! मए मुणिसुदयस्स अरहओ अंतियं धम्मे निसन्ते सेऽघिय मे धम्मे इच्छिए पडि-2 |च्छिए अभिरुइए, तए णं अहं देवाणुप्पिया ! संसारभयुधिग्गे जाव पवयामि तं तुझे णं देवाणुप्पिया! किं|8 करेह किं ववसह किं भे हियइच्छिए किं भे सामत्थे, तए णं तं गमट्ठसहस्सपि तं कत्तियं सेटिं एवं वयासी-जइणं देवाणुप्पिया! संसारभयुधिग्गा जाव पवइस्संति अम्हं देवाणुप्पिया! किं अन्ने आलंबणे
वा आहारे चा पडिबंधे वा ? अम्हे वि णं देवाणुप्पिया ! संसारभयुबिग्गा भीया जम्मणमरणार्ण देवाणुप्पिद एहिं सद्धिं मुणिसुबयस्स अरहओ अंतियं मुंडा भवित्ता आगाराओ जाव पचयामो, तए णं से कसिए सेठी
तं नेगमद्दसहस्सं एवं वयासी-जदि णं देवाणुप्पिया ! संसारभयुबिग्गा भीया जम्मणमरणाणं मए सद्धिं मुणिसुषयजावपचयह तं गच्छह णं तुज्झे देवाणुप्पिया! सएसु गिहेसु विपुलं असणं जाव उवक्खडावेह ४ | मित्तनाइजाव पुरओ जेट्टपुत्ते कुटुंबे ठावेह जेट्ट०२ तं मित्तनाइजाव जेहपुत्ते आपुच्छह आपु०२ पुरिसस
दीप अनुक्रम [७२७]
HERCAMERE
SAHARSA
कार्तिक श्रेष्ठी कथा
~1479~