SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [२०] दीप अनुक्रम [२६] ““भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [१], वर्ग [-] अंतर् शतक [-] उद्देशक [२], मूलं [२०], मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञप्तिः अभवदेवी या वृत्तिः ॥ ३८ ॥ उनक दुक्खेणं दो दंडगा तहा आउएणवि दो दंडगा एगत्तपुहुत्तिया एगसेणं जाब वेमाणिया पुत्तणवि तहेब || (सू० २० ) 'रायगिहे इत्यादि पूर्ववत्, 'जीवे ण' मित्यादि तत्र 'सयंकर्ड दुक्खति यत्परकृतं तन्न वेदयतीति प्रतीतमेवातः | स्वयंकृतमिति पृच्छति स्म 'दुक्ख'ति सांसारिकं सुखमपि वस्तुतो दुःखमिति दुःखहेतुत्वाद् 'दुःखं' कर्म वेदयतीति, काकुपाठात् प्रश्नः, निर्वचनं तु यदुदीर्ण तद्वेदयति, अनुदीर्णस्य हि कर्मणो वेदनमेव नास्ति तस्मादुदीर्णं वेदयति नानुदीर्ण, न च बन्धानन्तरमेवोदेति अतोऽवश्यं वेद्यमप्येकं वेदयत्येकं न वेदयति इत्येवं व्यपदिश्यते, अवश्यं वेद्यमेव च कर्म " कंडाण कम्माण ण मोक्खो अस्थि” इति वचनादिति । एवं 'आव वैमाणिए' इत्यनेन चतुर्विंशतिदण्डकः सूचितः, स चैवम्- 'नेरइए णं भंते ! सयंकड' मित्यादि । एवमेकत्वेन दण्डकः, तथा बहुत्वेनान्यः, स चैवम्- 'जीवा णं भंते! सयंकडं दुक्खं वेदेती त्यादि तथा 'नेरइयाणं भंते ! सयंकर्ड दुक्ख मित्यादि, नन्वेकत्वे योऽर्थो बहुत्वेऽपि | एवेति किं बहुत्वप्रश्नेन १ इति, अत्रोच्यते, कचिद्वस्तुनि एकत्व बहुत्वयोरर्थविशेषो दृष्टो यथा सम्यक्त्वादेः एक जीव| माश्रित्य षट्षष्टिसागरोपमाणि साधिकानि स्थितिकाल उक्तो नानाजीवानाश्रित्य पुनः सर्वाद्धा इति, एवमत्रापि संभवेदिति शङ्कायां बहुत्वप्रश्नो न दुष्टः अव्युत्पन्नमतिशिष्यच्युत्पादनार्थत्वाद्वेति ॥ अथायुःप्रधानत्वान्नार का दिव्यपदेशस्यायुराश्रित्य दण्डकद्वयम् - एतस्य चेयं वृद्धोक्तभावना-यदा सप्तमक्षितावायुर्वद्धं पुनश्च कालान्तरे परिणामविशेषा तृती १ कृतानां कर्मणां मोक्षो नैवास्ति ॥ For Penal Use On ~ 82~ १. शतके उद्देशः कर्मायुर्वेदनावेद नं सू २० | ॥ ३८ ॥ rary org
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy