________________
आगम
(०५)
"भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३१९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [३१९]
बावृत्तिः
पज्जवा चेहद नानि ध्या वा ज्ञानि- सू११९
जहा सकाइया, अभवसिद्धिपाणं पुच्छा, गोयमा ! नो नाणी अन्नाणी तिनि अन्नाणाई भषणाए । नो- व्याख्या
शतके । भवसिद्धियानोअभवसिद्धिया णं भंते ! जीवा. जहा सिद्धा ७॥ सन्नीणं पुच्छा जहा सइंदिया, असन्नी उद्देशान अभयदेवी- जहा बेईदिया, नोसन्नीनोअसन्नी जहा सिहा ८॥ (सूत्र ३१९)॥
गत्यादिषु निरयगाया 'मित्यादि, गत्यादिद्वाराणि चैतानि-"गइईदिए य काए सुहुमे पजत्तए भवत्थे य । भवसिद्धिए य | ज्ञानाज्ञा४ सन्नी लखी उवओग जोगे य॥१॥लेसा कसाय वेए आहारे नाणगोयरे काले । अंतर अप्पाबहुयं च पज्जवा चेहए ॥४६॥
दोराई ॥२॥" तत्र च निरये गति:-गमनं येषां ते निरयगतिकास्तेषाम् , इह च सम्यग्दृष्टयो मिथ्यादृष्टयो वा ज्ञानि
नोऽज्ञानिनो वा ये पवेन्द्रियतिर्यग्मनुष्येभ्यो नरके उत्पत्तुकामा अन्तरगती वर्तन्ते ते निरयगतिका विवक्षिताः, एतत्यनयोजनवाद्दतिग्रहणस्येति, 'तिमि नाणाई नियमत्ति अवधेर्भवप्रत्ययत्वेनान्तरगतावपि भावात् 'तिन्नि अन्नाणाइंडू
भयणाए'त्ति असज्ञिनां नरके गच्छतां द्वे अज्ञाने अपर्याप्तकत्वे विभङ्गस्याभावात् सजिनां तु मिथ्यादृष्टीनां वीण्य
ज्ञानानि भवप्रत्ययविभङ्गस्य सद्भावा अतस्त्रीण्यज्ञानानि भजनयेत्युच्यत इति । 'तिरियगइया णति तियेच गति:दागमनं येषां ते तिर्यग्गतिकास्तेषां तदपान्तरालपतिनां 'दो नाण'ति सम्यग्दृष्टयो बवधिज्ञाने प्रपतिते एव तिर्यक्षु गच्छ-15 शान्ति तेन तेषां वे पच ज्ञाने 'दो अनाणेति मिथ्यादृष्टयोऽपि हि विभङ्गज्ञाने प्रतिपतिते एव तिर्यक्षु गच्छन्ति तेन तेषां |
१गतय एकेन्द्रियादिः पृथ्वीकायादिः सूक्ष्मः पर्याप्तः भवस्थश्च भवसिद्धिकश्च सम्झी लब्धिरुपयोगो योगश्च ॥ १॥ लेश्या कषायः | वेदः माहारः ज्ञानविषयः कालः भन्तरम् अल्पबहुखं च पर्यायावेह द्वाराणि ॥२॥
दीप अनुक्रम [३९२]
| नैरयिक-गत्यादिषु ज्ञान-अज्ञानानि
~ 697~